Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 843
________________ ८१४ व्याश्रयमहाकाव्ये [कर्णराजः] निःपु(निप्पु)त्रत्वरूपं पापं येन सः । ईदृशोपि कुत इत्याह । यतस्तपो नानुजीर्णः सात्विकत्वात्तपः प्राप्य न क्षीणस्तथा महापुरुपत्वात्स्मयं लक्ष्मीसाक्षात्करणाद्गर्व न प्रकृतो न कर्तुमारब्धवान् । योपि तपो नानुजीर्णः स्मयं च न प्रकृतोत एवानुजीर्णकल्मषो निपापो मुनिः स्यात्सोपि सुजनेस्तपःप्रभावानिवर्तितवैरत्वाजनीविजातैरिवाविभक्तचित्तैः सद्भिः सेव्यत उन्नतिं प्रर्भावनां विजात: सन्नुनैतिमुर्त्या विभजतीत्युक्ति: । सुदन्तं छन्दः । स्यौ स्जौ गे: सुदन्तम् ।। प्रकृतोत्सवैः सोनुगतो मुदं गतैरमृतं नु पीतैर्विनिपीत ईक्षणैः । रुचिरासितः कुञ्जरपृष्ठ आसितः सदनं प्रयातोभ्यनुयातवासवः ॥९ ॥ ९०. स कर्णः सदनं राजभवनं प्रयातः। कीहक्सन् । मुदं गतैईष्टैरतः प्रकृतः कर्तुमारब्ध उत्सवो नगरशोभादिमहो यैस्तैः पौरैरनुगतस्तथामृतं नु पीतैः स्वस्वामिदर्शनानन्देन सुधां पीतैरिवेक्षणैर्विनि. पीतः सहर्ष दृष्टस्तथा कुञ्जरपृष्ठ आसितः स्थितस्तथा रुचिरमासितमासनबन्धो यस्य सोत 'एाभ्यनुयातवासवोनुकृतेन्द्रः ॥ भाटैिर्दयिताम् नृपः सिष्टः । नमोधिशयितः नृपोधिशयितः । त्वरामास्थितैः उपस्थितः सः। यानमध्यासितैः नृप उपासितः । लक्ष्मीमपितैः १९°वैः सानु'. १एण: स्यत्वि. २५ णापूर्व. ३ ए योति त. ४ ए जीर्णःक. ५ ए 'नमैवि. ६ए °भाविना जा. ७ए तमु. ८ एतिः । मुद. ९ए ग: मुद.१० एकर्ण स. ११ बीरत एव प्रकृतः प्रक. १२ बी दिमहो. १३ ए "होदय'. १४ बी तैः सुखा. १५५ 'नातिदेन मुधा. १६ एष दु. १७५ एडानु. १८ सी डी वानु. १९५ शयैः नृ. २० वी यित: नृ'. २१ एयितः । नृपोषिशयिता । ल. २१ ए मभूषि.

Loading...

Page Navigation
1 ... 841 842 843 844 845 846