Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 836
________________ [ है० ४.४.११५. ] दशमः सर्गः । ग्रहीता नरोस्तु । ऋतं सत्यं शास्त्रं शब्देशास्त्राद्याम्रष्टा च यथावस्थितार्थावगमेन विचारयिता वा नरोस्तु | उद्यमित्वागिरीन् रोहणादिशैलान् स्रप्ता वा गन्ता वा नरोस्तु | वारिनिधीन्सप्त च गन्ता वास्तु | यजमानोग्निचिद्वा धनवृद्धिहेतुयागस्य कारयिता वास्तु । परं यदि भवत्या औदासीन्यमुपेक्षानाराधितत्वेनाले स्पष्टा (ष्ट्रा ) दिपु चेन्नानुकूलासीत्यर्थः । तत्तथैतदस्त्रस्पर्शनादि सुधा विफलम् ॥ १० नंष्ट्रीम् । अत्र " नशो त्रुटि" [ १०९ ] इति नः ॥ १२ 13 मङ्गीम् । अत्र “ : स:" [ ११०] इति सस्य नं: ॥ ८०७ स्रष्टा । द्रष्टुम् । अत्र “अ: सृजि” [ १११] इत्यादिना-अः । अंकितीति किर्म् । निसृष्टम् । दृष्टम् ॥ स्प्रष्टा स्पष्र्हुम् । आम्रष्टा विमर्श । खप्ता सप्त । इत्येत्र " स्पृश" [ ११२ ] इत्यादिनां वा-भः ॥ अग्निचित् । इत्यत्र " ह्रस्वस्य " [ ११३ ] इत्यादिनों तोन्तः ॥ यजमानः । अत्र “अतो म आने” [ ११४ ] इति मः ॥ औदासीन्यम् । अत्र " आसीनः " [ ११५] इत्यांसीनशब्दो निपात्यः ॥ वचः सुधाम्मुद्गिरति न्वकीर्णं मुखं चं पूर्तेन्दुरुचि जिहीर्षु | पोपूर्यते कौस्तुभतां नखश्रीः शिष्टः करौं स्वर्दुमपल्लवत्वम् ||८२|| १ एकीर्ण मु. २ ए च मूर्ते. ३ ए रुचि जि. ३ बी 'थास्थि ४ ए सी 'धीन्सुप्त'. ७ वी 'तत'. ई तदेतत्तद ८ प १ सी शाया २ एब्दशब्दशा ५ ए नास्वप्र'. ६ सी 'अस्पृष्टा'. तदवस्प. ९ दि सुधा. १० ई °टि नः ११ बी मस्जे श इति शस्य १२ ए जे: श. १३ ए °ति शस्य मः ॥ १४ ए सी डी नः ॥ स्प्रष्टा. १५ ए अती१६ सी डी म् । सृ. १७ ई म् । द्रष्ट. १८ सी डी दृश.१९ बी 'ना अः. २० सी ना नोतः ॥ य. डी ना नोन्तः २१ बी 'त्याशीन.

Loading...

Page Navigation
1 ... 834 835 836 837 838 839 840 841 842 843 844 845 846