Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
,
नंष्ट्रीं च मेङ्कीं च यदाम्बुधौ त्वां स्रष्टापि ने द्रष्टुमलं तेंदा हि ।
दृष्टं निसृष्टं जगतोपि दौस्थ्यं स्पष्टुं विमष्टी तत्र कः कलां तत् ॥ ८० ॥
3
८०. स्रष्टाप्यास्तामन्यो जनो ब्रह्मपि यदा नाले न समर्थोभून् । किं कर्तुम्। त्वां द्रष्टुम् । किंभूतां सतीम् । नंष्ट्रीं च ऋपिशापेन जगतो । नश्यन्तीं च । तथाम्बुधौ मङ्गीं च मज्जन्तीं च । तदा हि स्फुटं जगतोपि सकलविश्वस्यापि निसृष्टं स्वाभाविकं दौस्थ्यं दारिद्र्यं दृष्टम् । अब्धिमथनात्पूर्वं किल दुर्वासोमुनिनात्यादरेण दत्तायां सन्तानकर्पु - ष्पमालायामिन्द्रेणैरावणकुम्भस्थले क्षेपेणावज्ञातायां क्रुद्धेन शीप दत्तो यथा लक्ष्मीगर्वेणैवमवज्ञेति निःश्रीकं जगद्भूयादिति । ततो लक्ष्मीsaौ तथा निलीनों यथा स्रष्टापि न द्रष्टुं शकिता जर्गेचातिदुःस्थमासीदिति पुराणम् । तत्तस्मात्तव कैली माहात्म्यं स्पष्टुं ज्ञातुं को विमष्ट विमृशति । अहं लक्ष्मीमाहात्म्यं ज्ञास्यामीति चिन्तामपि न कोपि करोतीत्यर्थः ॥
१९
स्पष्टास्त्रमाम्रष्ट ऋतं च शास्त्रं स्रप्ता गिरीन्वारिनिधींश सर्ता । अस्त्वग्निचिद्वा यजमान औदासीन्यं भवत्या यदि तन्मुधैतत् ॥ ८१ ॥
२३ २४
८१. अनं धनोपार्जनीथं चापादि शस्त्रं स्पष्टी स्वविद्यानैपुणेन
८०६
१ सी ई नंष्ट्री च. २ बी मङ्की च. ३ बी न दृष्टुं. ४ ए तथा हि. ५ सीडी स्पष्टस. ६ ई. ०श्व स्रप्ता । ७ ए द्वा जयम । .
१ई झादि य. डीई की म५ ८ सन्तान. ९ १२ ए लक्ष्मी ग. १६ बी 'लां महा. १० बी 'नार्थे चा. २३ सी पुष्पेन.
२ सी डी 'लं स°. ३ ए सी डी ट्रीं क्र° ४ एसी बी 'चं द्रष्ट'. बी पुष्कमा .
६ ए दृष्टा अश्विम.
ई 'सामु
१०
११ ए शापाद. १५ ई 'स्माचे क.
१८ ए बी स्पष्टुं ज्ञा. १९८ मी चि. २२ बी टावि डी ई 'टास्त्रवि. न गृही .
सी डी 'स्वलक्षे. १४ ए 'गत्वाति'.
१३ ए ना.
१७ ई 'त्म्यं स्प्रष्टुं ज्ञ. २१ सी स्पष्टाः स्त्ववि° डी पुण्येन. २४ ई
•

Page Navigation
1 ... 833 834 835 836 837 838 839 840 841 842 843 844 845 846