Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 833
________________ ८०४ व्याश्रयमहाकाव्ये [ कर्णराजः ] भिर्नरैः कलिं पापयुगं प्रलम्भं प्रलम्भमभीक्ष्णं ववयित्वा हि स्फुटमात्मा न प्रालम्भि परमपुरुषार्थमोक्षप्रापणेन न वञ्चितः । किंभूतैः । सशिवोपलम्भैः परमात्मदर्शनयुक्तैः । ते परमज्ञानिनः सन्तः सिद्धा इत्यर्थः ॥ अपस्किरन्ते श्वकविष्किरोक्षाणः । अत्र “अपात्" [ ९५] इत्यादिना स्पट् ॥ बिकिर । इत्यत्र "वो विच्किरो वा" [ ९६ ] इति वा स्ट् निपात्यः ॥ प्रस्तुम्पति वत्सः स्वगिंगवीम् । अत्र "प्रात् ०" [ ९७] इत्यादिना स्पट् ॥ अन्ये तु प्रात्परस्य तुम्पतिशब्दस्य गव्यभिधेये स्सडादिः स्यात् । प्रस्तुंम्पत्तिगौः । तुम्पतिधातोस्तु स्सद् न स्यादिति मन्यन्ते ॥ एके तु प्रात्तुम्पतेः कपीत्यभिन्ते । कपि हिंसायां के पर्याये वा कपि समासान्त इति च व्याचक्षते । प्रस्तुम्पति र्वेत्सः स्वर्गिगवीम् | दुग्धक्षारणायोधसि हिनम्नीत्यर्थः । प्रस्तुम्पकः ॥ १५ नन्दतु । इत्यत्र “उदितः " [ ९८ ] इत्यादिना नोन्तः ॥ मुञ्च । सिञ्च । तृम्फन् । अदृम्फन् । गुम्फन् । शुम्भन् । उम्भामि । इत्यत्र 1 " मुचादि ” [ ९९ ] इत्यादिना नोन्तः ॥ अजम्भः । भन्न “जभः स्वरे " [ १०० ] इति नोन्तः ॥ रन्ध । इत्यत्र “रध” [१०१] इत्यादिना नोन्तः ॥ इटि तु परोक्षायां २२ २३ रेषुषीम् । अत्र नस्य लुक् ॥ भारम्भ । इत्यन्त्र ‘“रम” [१०२] इत्यादिना नैः ॥ अपरोक्षाशवीति किम् । आरेमे | आरभत ॥ ० O ५ ए १ डी र पुषा. २ ई तैः । १° ३ ई ६ ए सी डी ष्किरो. ७ए सद्भि इना. ८ ए स्वगिंग, डी स्वर्गग. १२ सी डी 'स्तु न. १३ बी 1 1 ई कभ्यर्या. १५ सी डी 'ति ९ स्तुति १० ई 'तिगौः । तु. ११ए 'तोस्स रम्भे । १४ए कन्यर्या. सी कत्यर्या. म्या. १६ ए वत्स्ता स्व. १७ डी न्तः ॥ मुंञ्च. १८ ए तृफत् । भ° १९ ए उमात्य. सी डी उम्भन् । इ. २० ए अतजभस्व. २२ एरेधुंषी २३ ए सी डी बी । म २४ ए नः क्षाया रे. २१ डी ॥ स्वप विष्करो. ४ बी अपीत्या .

Loading...

Page Navigation
1 ... 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846