Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 832
________________ [ है ० ४.४.९५. ] दशमः सर्गः । ८०३ दितः कार्यस्य संसिद्धया दृष्टोत एव चाहम्फंस्तपोध्या नादिनाक्लिश्यमानोत एव च शुम्भञ् शोभमानोत एव च सुधया तृम्फन्निवात एवं चे वचनैः कृत्वा हारानिव राज्ञोतिहृत्वेन वचसां स्मितसितत्वात्सुसंबद्धत्वाच्च मुक्ताकलापानित्र गुम्फन् प्रनन् ॥ आरंभ आलंम्भ्यपशून नालम्भयन्पुरो यः करुणां लभन्तीम् । त्वामचितुं तेन यशांसि लम्भं लम्भं विभोलम्भ्युपलम्भ्यसिद्धिः 3 ।। ७७ ।। ७७. हे विभो स्वामिनि यस्त्वामचितुमारेभे । कीदृक्सन् । पुरस्तात्तवाप्रत आलम्भ्यं पशून्वध्यांश्छागादिपशूननालम्भयन्नहिंसन् । यतः किंभूतां त्वाम् । करुणां लभन्तीं प्राप्नुवतीम् । तेन पुंसा कर्त्रा यशांसि लम्भं लम्भमुपलम्भ्यसिद्धिः प्रशस्य कार्यनिष्पत्तिरलम्भि प्राप्ता ॥ E अमूपलम्भां मतिमत्र लाभं लाभं तैवालाभि पदार्चनं यैः । प्रालम्भि नात्मा हि कलिं प्रलम्भं प्रलम्भमेभिः सशिवोपलम्भैः ।। ७८ ।। यैर्नरैरसूपलम्भां दुःप्रा (दुष्प्रा)पां मर्ति शानं लाभं लाभमत्र जगति तव पदांचनमैलाभि । सज्ञानैर्यैस्त्वत्पादपूजा प्राप्तेत्यर्थः । ए १ए आम्भप. २ बी 'लम्भ१° ३ ए 'त्रितं ते. ४ डी 'भं नवा. ५ ए तबाला. ६ एं प्रलिम्भं. ७ बी लभं प्र. ८ ए प्रलिम्भ. १ डी 'दितोक्लि ं. २ ए तृफन्नि. ३ बी वा तृप्यंन्निवात. ४ सी डी व व ५ ए चनैः. ६ डी 'संबंद्ध ७ए मुक्काक. ८ ए बी सी ई ग्रथन्. ९ए तथा. १० बी 'लम्भप. ११ एव १२ बी मती प्रा. १४ बी वन्तीम्. १५ ए बी सी डी 'लम्यसि १७ डी 'रैरंसू. १८ सी लाभम . १९ सी डी °ति नव. २१ ए "लाप । स २२ ई °त्यर्थ । ए°. शून्यंध्यां १३ ई १६ बी निप्पत्ति २० ए दार्थन.

Loading...

Page Navigation
1 ... 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846