Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 828
________________ [ है ०. ४.४.८७.] दशमः सर्गः । याह । उ हे मातरो त्रीयायाः सप्त मातृदेवताश्चेदमुं कर्ण यूयमीशिध्ये पालयथेत्यर्थः । तदेशिध्वं पालयेत । अत्रार्थे ममानुज्ञेत्यर्थः । अथ तथा हे मातरश्चेदमुमीडिध्ये निर्व्यूढधैर्यादिगुणावर्जितत्वात्गुष्ठीडिवे तद्वेडिवं स्तुत । तथा हे चण्डि गौरि त्वं चेदर्मुमीशिषे पासिं देशss arts देवि किं किमिति त्वमिह कर्णस्य पालने स्तवने च विषये स्वपिपि निरुद्यमीभवसि । तथा हे क्ष्मे भूदेवते किं रोदिपि मम भर्ता कर्णानेन दुष्टमुरेण भक्ष्यते लग्न इति शोकेन किमित्यश्रूणि मुवसि किं तु प्राणिहि मद्भर्ता विजयमानास्तीत्युज्जीव तथा अनिहि स्वभर्तुरभ्युदयदर्शनेन हम । तथा हे धर्म हि स्फुटमच मा स्म रोदी: किं 'तुं श्वसिहि तथा हे अर्थ त्वं मा स्म गेदः किं तु जैक्ष्या हस तथा गीः सरस्वत्यद्य मा स्म रोदीच हि निश्चितं वृथा निरर्थकं गीः पूर्वमरौदीन् । तथा हे विघ्ने विघ्नविनायकास्य कर्णम्य विन्नैः : कृत्वा स्वयशो मा स्मादो मैं विनाशयः । अत्रोपसर्गा अकिंचित्करत्वात्तत्रायश एव करिष्यन्तीति भावः । तथान्योपि यक्षराक्षसादिरप्यस्य विघ्नैः स्वस्यायशो मा स्मादद्यद्यस्माद्धेतोः सुसंस्कारं स्थिरवासनमभुं कर्ण लक्ष्मीरद्य वरैः प्रसाददानैः परिष्करोत्यलंकरोतीति ॥ 73 १० २०. २५ ६.३ ईशिषे । ईशिध्वे । ईशिष्व । ईशिध्वम् । ईडिषे । ईडिध्वे । ईडिव । २८. ईडिध्वम्ं । अत्र “ईशीङ : " [ ८७ ] इत्यादिनेद् ॥ ७९९ . १ एरो ब्रह्माद्याः. २ सी ब्राह्माद्या:. ३ ए 'यतीत्रा' सी डी 'यतेत्यत्रा'. ४ बी वास्तु ५ एतदिध्वं ६ ए मुनीशि. ७ए 'सि च चंशीव. ८ सी डी 'दशीव. ९ सी डी ' लनस्त. १० बी तु स्वसि ११ ए थ इं मा. १२ एरोह किं. १३ ए जक्षा हसा त'. १४ बी 'रोदत्त । त. १५ वी मेट'. १६ वी मा स्म. १७ डी शय । भ. १८ एग किं. १९ ए 'ध्यतीति २० ए विस्तैः स्व॰. २१ ए बी स्वयं. २२ ए स्मानद्य. बी स्पादार्थ. सी डी 'स्मादस्मा'. २३ ए 'लक्ष्मीर'. २४ ए वनैः प्र. २५ बी सी डी 'रिस्करो'. २६ ए ईसिप्व. २७ डीम् । इंडिषे ईटिध्वे । इंडिष्व । इंडिध्वम् । अ. २८ ए शीड् ६.

Loading...

Page Navigation
1 ... 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846