Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[ है० ४.४.८',.]
दशमः सर्गः।
७९७
जयन्वान्ह तवान्स मुर: के चनापि कापि स्थाने वविशुप्यं प्रवेश भंजे कर्णस्य स्वध्यानाचलनेन विलक्षः सन्काप्यन्तहित इत्यर्थः । समाधिलग्नो ध्यानस्थश्रुलुक्यंश्च कर्णापि तहाशुप्यं देवदर्शनं कर्माञ्जीयचितवान् । कथम् । वैविदुष्यं लाभं प्रति लक्ष्यीकृत्य अन्तर्भूनणिगोंनि: सकर्मकोत्र । यथा व्यनकि पदार्थान् रविः । देवदर्शनं विफलं न स्यादिति देवदर्शनादात्मनः फलसिद्धिं ज्ञातवानित्यर्थः ।।
संचस्करिम ॥ साद्यन्येभ्यः । आदधिम । इत्यत्र “" [ ८१] इत्या. दिना-इदै ॥ सादिवर्जनं किम् । ससर्थ । वम । बभृम। तुष्टुम । दुद्रोथ । शुश्रोथ । सुस्रोथ ॥
जापः ॥ एकस्वर । अचिवान् । जग्लिवान् । इत्यत्र "घसेक" [ ८२] इत्यादिना-इट ॥
उन्नग्मिवत् । जगन्वान् । जन्निवन् । जघन्वान् । वैविदुष्यम् । वैविशुष्यम् । दाहशुष्यम् । अत्र "गमहन" [ ८३ ] इत्यादिना वेट् ॥ इव्यनिटि च ध्यग्ये. करूपत्वाद्विकल्पपक्षेपि विदृविशदृशां वविदुप्यमित्यांवोदाहरणम् ॥
आजीत् । इत्यत्र "सिचोजेः" [ ८४ ] इतीद ॥ लक्ष्मीळधावीत्स्वशिरो नृपं चास्तावीदसावीच मुदश्रुपूरैः । विनायरंसीहुरितं न्ययंसीन्मुदोदनंसीत्सविधेभ्ययासीत् ॥ ६८॥
६८. लक्ष्मीः स्वशिरो व्यधावीदाश्चर्यकारितद्धैर्यदर्शनादकम्पय१ सी डी वाम. ए न्वागतवान्सु मु. २ बी पि स्था'. ३ डी ने वि'. ४ ई °स्थ श्चलु. ५ सी क्यक. ६ई दातृशु. ७ ए सी ई लक्षीकृ. डी लक्षाी कृ. ८सी लसुद्ध. डी लशुद्धि. ९ए दि जात. १०ई म॥ श्राद्य. ११एई धनेभ्यः. १२ सी डी ददिम. १३ ए स्क्रमित्या. सी स्क्रसित्या. ई रक्रश्रित्या. १४ ए ट् । xxx वि. १५ ईध । ज. १६ ई जनवान्. १७ सी स्वानं. १८ एई दातृशु. १९ए ध्यण्यैक'. सी डी ध्यणक. २० ए सादेवो'.

Page Navigation
1 ... 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846