________________
७९६
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
संस्करिम तव्यापारनोत्तेजितवन्तश्च । येनारो हता इर्त्यर्थः अत एव तुम श्रावितवन्तीत एर्वे च सर्वत्र प्रसिद्धत्वाद्यत्वं शुश्रोथ जनवार्तयाशृणोस्तदायुधमधुना भवन्तं हन्तुं वयं वभ्रम तयन्तो यतो भवन्तं हन्तुमन्तकत्वं वयं ववृमाङ्गीचक्रम || सुनोथ दुद्रोथ ससर्य न त्वं यजग्लित्राव नं चोचित्रान्वा । तज्जपो जन्निवदस्त्रमुञ्जग्मिवन्ममोत्पश्य मदं जगन्वान् ॥ ६६ ॥
17
।
१९
६६. यद्यस्मात्त्वं नैं सुस्रोथ मृत्युभयेन नामूत्रयो न दुद्रो ने स्विन्नो ने च ससर्थ न कापि नष्ट इत्यर्थः । नैव च जग्लिवान्न क्षीणहपौभूर्न चोचिवान्वा न च दीनवचनायुक्तवान् । त्वं शूर इत्यर्थः । तत्तस्माजनुपस्त्वां प्रस्तवतो मम जन्निबद्धांतकमखमुज्जग्मिवैवन्मारयोद्यतं सत्त्वं पश्य । कीदृक्सं । मदं हर्ष जगवान्प्राप्तः । मम प्रहरः शूरोवेव त्वं च शूरस्तस्माद्धृष्टः सन्मत्प्रहारं पतन्तं पश्येत्यर्थः ॥ प्रोच्येति पादेन भुवं जघन्वान्सं वैविशुष्यं क चनापि भेजे । तदाशुष्यं प्रति वैविदुष्यमञ्जीबुलुक्यश्च समाधिर्लनः ॥ ६७ ॥
६७. इति पूर्वोक्तं प्रोच्योक्त्वा भयोत्पादाय कोपाटोपात्पादेन भुवं
१ ए सी डी ई न वोचि सी डी न बाँचि २ सी डी 'षो जिन्नि'. सर्ववि ४ ए ई शुष्कं क ५ ई 'दातृशु' ६ बी 'माच्चु. ७ सी
३
डी मिन: ८ए 'लग्न ॥
•
१ सी डी 'त्यथ अ° ५ सी डी तं हेतुं व ९ ए हन्तुम.
डी न श्विन्नो. 'र्थः । स्तत्त'.
१० ई न शुश्रोध. ११ ए १४ डी न न स . १५ बी १७ बी ई 'द्धातुक'. २० सी 'न् । मंदह'.
•
२ ई यत्रुष्ट ३ सी डी 'तो अत. ६ ए वयववृम.
४ एव स. ७ई धृत्र. ८ सीतं हेतुम. यो दु. १२ ए थ सखि १३ सी पोंभून चो'. ई 'पन चो. १६ ए १८ ई वन्मा. १९ डी "तं संत्त्वं.
२१ ई वात्प्राप्तः. २२ ए 'हार शू'.