Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 823
________________ ७९४ व्याश्रयमहाकाव्ये [कर्णराजः वते । मृत्युकाले हि पापगहाँ क्रियते । यद्यष्यत्र विशेषानुक्तर्यच्छब्देन निन्धर्मनिन्धं चोच्यते तथापि तहह यत्युक्तेनिन्द्यवोच्यते ।। छ । इति "बलि'' [६९ ] इत्यादिना निपान्यम् ॥ क्षुब्ध । विरिन्ध । स्वान्तः । ध्वान्त । लग्नम् । ग्लिटे । फाण्टम् । बाँ? पारिवृश्यम् । एते "क्षुध[ ७० ] इत्यादिना निपात्याः ॥ मिः । पत्र "भादितः" [१] इति नेद ।। मिमं कुधा मंदितमीर्यया । प्रमिलम् प्रमेदिन । इत्यत्र “न वा" [७२ ] इत्यादिना नेहा ॥ शक्तम् शकितम् । अत्र "शकः कर्मणि" [ ७३ ] इति वा नेट् ॥ दान्तः दमिते । अशान्त शमित । 'पूर्ण पूरितम् । अदस्त अदामित । स्टम् पाशितः । अश्छन्नम् आच्छादित। संज्ञेप्त आज्ञापितः । एते “णो दान्त" [४] इस्यादिना वा निपात्याः ॥ विश्वस्तया सिता । जप्ता जपिता । वान्त बमित । हेप्टा रुषितस्य । तूर्णम् त्वरितः । संघुष्टवाक् संघुषितस्वनस्य । आस्वान्तवती आस्खनितम् । अभ्यान्त अभ्यमितस्य । इत्यत्र "वसजप" [ ७५] इत्यादिना वा नेट् ॥ २. १५ ते । का. २ ए हां क्रय'. ३ ए तेच्छ०. ४ ए मनन्धं व्योच्य". ५ सी डी पि गई. ६ ए बीई विरब्ध. ७ डीई स्वान्त । सी स्वान्त । धात । ल. ८ ए °न्तः । ध्वन्त. ९ ए सी 'म । जि . १० सी टम् । फा. ११ ए डी :ट । बा. १२ सी दम् । पारिपट्य । ए°. १३ ए मिन्न । अ. १४ सी मिन्न क्रु'. १५ ए डी ई मितः । म. १६ सी शान्तः श. १७ ए पूर्णा पू.१८ सी त । स्फष्टं स्फाशि'. १९ डी °शित । अ. २० ए डी ई दिता । सं. २१ डी 'जप्तः आ. २२ सी पिन । ए'. २३ बी गौ दोन्त'. २४ ई उच्छृमि . २५ ए बीई सित । ज. २६ ई 'पित । वा. २७ सी डी वान्ता व. २८ई रुट रु. २९ सी 'रित । सं. ३० एम् । आभ्या.

Loading...

Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846