Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
७९२
व्याश्रयमहाकाव्ये
[ कर्णराजः] तद्भोक्तुमित्यास्वनितं श्रिया त्वामहृष्टदन्ताहपिनाग्रदंष्ट्रः । सजोस्मि धााद्धृपिताग्रकेशलोमन्प्रहृष्टोन्नतकेशलोपा ॥ ६१ ॥
६१. तत्तस्माद्धेतो, धान्न तु सत्त्वातिरेकाइपिताकेशलोमैनुद्धपितवालगेमाग्रेत्युक्तरीत्या श्रियास्वनितमादिष्टं दत्तमित्यर्थः । त्वां भोक्तुं प्रसितुमहं सनोस्मि । कीडक्सन् । प्रहृष्टोन्नतकेशलोमा त्वत्सदृशापूर्वभक्ष्यप्रापणोत्थहर्षातिरेकादुच्छ्रसितोच्चकेशलोमा तथादृष्टा अप्रतिहता दन्ता यस्य स योहृपिताप्रदंष्ट्रोप्रतिहतदंष्ट्रातः स तथा ।। किं चामि हृष्टो हपितो न को वा ससर्जिथाद्यापचितं न यन्मे । सस्रष्ठ देव्या अपचायितं त्वं न मां तु दद्रष्ठ ददर्शिथाः किम् ॥६२॥
६२. किं चेति विशेषे । अद्य यत्त्वं मे मैंमापचितं पूजा न ससजिंथ न चकर्थ तेनाम्यहं हृष्टो विस्मितो वाथ वा को न हृषित: किं त्वभिनवः कोप्ययं ध्याता य: प्राक्पूज्यममुं व्यन्तरमपूजयित्वा मध्यानफलं साधयिष्यतीति सर्वोपि साश्चर्योभूदित्यर्थः । ननु मयान्योपि कोपि नार्चितस्ततस्ते कोपमानो येनैवं वक्षीत्याह। त्वं देव्या लक्ष्या अपचायितं पूजां सस्रष्ठ चकर्थ मां तु मां पुनर्न दद्रष्ठ पूजायै न स्मृतवानतस्त्वम् । आ: कोपे । किं ददर्शिथ मूलस्मरणीयास्मरगौन किमप्यस्मर इत्यर्थः ॥
१ई बहान. २९ 'यित्वं तं न.
१ सी तोहिं पा. ई तोहे धाष्टयात्र. २ ए प्रशनोम'. ३ वी दृषि' ४ बी सी डी 'तवाल. ५ ए 'स्वमित. ६ए शान स. ७९ मप. ८५ कथं वे. ९ विस्मृतो. १० ए किं तु मि. ११ सी डी स्ततः सको. १२ एयितां पू. १३ ए कपमा तु. १४.९ °ननं द. १५५ यै स्मृ. १६ ई कोपि । किं. १७ ए°गात्रा कि,

Page Navigation
1 ... 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846