Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 820
________________ [ है ० ४.४.६९. ] दशमः सर्गः 1:1 अभ्यान्तरक्षेोवमितीस्रष्टा वान्ताश्रुराखान्तवतीति वृत्तिम् । संघुष्टमितस्य देवी प्रतिज्ञया संघुषितस्वनस्य ॥ ६० ॥ i ५९,६०. देवी लक्ष्मीर्भे वृत्तिं जीविकामाखान्तवत्युवाच । कीदृक्सती । अभ्यमन्ति स्माभ्यान्तान्यभिमुखमागतानि यानि रक्षांसि तैर्व मितमरुच्यो यदत्रं पूर्वपीतं मनुष्यादिरक्तं तेन रुष्ट्रात एव वान्ताश्रुः कोपात्रेशेन नेत्रेभ्यो णि क्षरन्ती । कीदृशः सतोमेभ्यमितस्य देव्यभिमुखं गतस्य तथा प्रतिज्ञया त्वद्वेश्म मया सर्वदुष्टेभ्यो रक्ष्यमेवेत्यभ्युपगमेन संघुषितस्वनस्य नानोचारितशब्दस्य । कां वृत्तिमित्याह । यो नरस्त्वरित उत्सुकेः संस्ते तुभ्यं प्राग्बलिं न दिशेन दद्यात्तस्य प्राक्तुभ्यं बलेरदातुनच्छसिता न प्रसन्ना भवमि । कीदृशी । मस्तूर्णं जैतापि स्मृतापि पुष्पैर्मन्त्रपूतकुसुमैर्जपितापि मत्रोचारपूर्व करवीरादिपुष्पक्षेपेण स्मृतापीत्यर्थः । तथा स प्रोक्तुभ्यं बलेरदातों रुषितस्यापूजया क्रुद्धस्य ते बलिर्भावी च स त्वया प्रसनीय इत्यर्थ इति । न च वायैमवहेलया प्रतिज्ञातं सकृचैतां ' 1 वृत्तिं देवी तेवोच ७९१ दिति । यतः संघुष्टवागेवंविधा ते वृत्तिरेवेति प्रतिज्ञातवचनैवंविधा ते वृत्तिरित्यसकृदुच्चारितवचना वा ।। १ एक्षोवामिताश्रु . ४ ए वाग्मभ्य २ ई तारु३प सी वान्तां सी बाताश्रु .. १ ए "न्तिमासमाभ्या'. २ ए रक्ता तेन रष्ट। . ३ ए वाताः शुः . देभ्योभि. ई देव्या अभि ५ ए रक्षमे. ६ए त्यभ्यप ८त्सुकसं. ९ ई कः सँस्ते. १० सी १२ ई प्राक् बर. १३ एता ऋषि'. 'यसव. १७ ए बी डी 'कृच्चता. सी विधा ते वृत्तिरि. डी 'वामीति । की. १४ ई कुधस्य. १५ कृत्वेती वृत्ति दे. ४ ए ७ सी डी गमनेन. ११ ए ई मा स्मृ वी नवा. १६ ए १८ वी सी 'त्तिरेवं

Loading...

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846