________________
७१४
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
९७. अहो चित्रकृदेस्याः कन्यायास्तद्वंशादि ब्रूहि । यतोस्यास्तदधियनः स्मर्तु शक्तः स्मरणशीलो वा तथान्यदपि कलाकौशलाद्यधीयानो यथाहं तोपमयानि प्रतिवानि तथा ते तुभ्यं वैसु द्रव्यं यथा जुहवानि च ददानि च ॥
ε
प्रमोमुदीति । इत्यत्र “युक्तोपान्त्य" [ १४ ] इत्यादिना न गुणः ॥
१०
१५
जुहत्या । यन्ति । इत्यत्र “हिण ( णोः ) " [ १५ ] इत्यादिना वयौ ॥ अविसीति कि । पुस् । अजुहवुः ॥ वित् । जुहवानि । अयानि ॥ अधियनः । अधीयोनः । इत्यत्र “इको वा " [ १६ ] इनि व यकारः ॥ अकुटित्वेति राज्ञोक्तोनुत्कोटो नुवितेति सः । वचोनुत्कोटयेन्स्माहालेखनीयकृतां वरः ।। ९८ ।
१९
1
२१
९८. आलेखनीयकृतां चित्रकृतां वरः श्रेष्ठ आह स्मोचे कीदृक्सन् । अकुटित्वा कौटिल्यमकृत्वेत्युक्तरीत्या राज्ञा कर्णेनोक्तोत एवानुत्कोटोकुटिलमनस्कोत एवं वचोनुत्कोटयन्नकुटिलयन्सन्निति
२५
२७
वक्ष्यमाणरीत्या नुविता कन्यावंशदेः स्तोता ।
१ साहा.
२
याना स्म..
जुहुवा.
१ ईदस्या क° ३ ए प्राप्तवा'. बी सी डी प्राप्नुवा'. ४ ए वस्तु द्र° . ५ बी ६ ए'नि वदामि च . ७ सी डी च ॥ प्र ं. ८ ए °ति । अत्र. ९ बी सी डी ई युक्त इ. इति यकारबकारादेशौ ॥ अ°. ११ डी अविती. १२ बी
१० ए हिणोरध्वितिव्यौ सी डी ई म् । अ
१५ सी 'नि । अधोया". १८ बी डी ई वा यः ॥
1
१३ ए पुस्स अहहदु:. १४ बी सी डी ई 'वुः । जु. १६ ए यानिः । अ° १७ बी सी डी ई नः । अत्र. सीवाय ॥. १९ डी ई 'तां व २० ए स्मोवाच । की. २२ ए ई त्या क°. २६ बी 'शादे स्तो.
·
२१ए 'टिलस्वाकौ . २५ ई नया री
व च व'. २४ एन्नि व
२३ बी डी २७ एस्तो ॥