Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[है०. ४.४.३३.]
दशमः सर्गः ।
वरित स प्रसिद्ध देवः कामो धनुष्कैम्पितिसंगृहीती: अल्पस्वरत्वात्कम्पितेः प्राग्निपाते धनुषः संग्रहणानि कम्पनानि च चक्रे । यतो जयं ग्रहीतुं वर्षावन प्राप्तुं शरैर्जगत्प्रावरिता ज्यानुवन् ।।
तटान्दरिवीदिपान्दीर्नदीः सुखं तेरिथ नाथ केचित् ।
सद्यो रतिस्त्वां वरिपीष्ट विस्तारिषीष्ट चेत्थं पथिकं प्रियोचे ||२६||
७६९
२६. प्रिया पथिकमूचे । कथमित्याह । कञ्चिदि । हे नाथ नदीः सुखं सुखेन तेरिथ । कीदृशीरति जलापूर्णत्वेन तटान्दरित्रीविंदारयित्रीस्तथा विटपान्वृक्षान्दरीत्रीः । तथा सद्यो नदीतरणानन्तरमेव त्वां रतिः सुखं निधुवनं वा वरिपीट सेवतां तथा रतिर्विस्तरिषी च विस्तृणीयाश्चेति ॥
व्यस्तारिषुः पटुरणाः कदम्वान्यावारिषुर्वासवकार्मुकं च । समस्तरिष्टाम्बरमावरिष्ट व्यस्तीष्र्ट गां प्रावृत शालं च ॥ २७ ॥
२७. षट्टुरण भृङ्गा व्यस्तारिपुर्वाहुल्याद्विस्तृता अत एव कर्दम्बानि कदम्वतरुपाणि कर्मावारिपुराच्छादयन् । वर्षासु हि धाकदम्बा : पुष्प (प्य ? ) न्ति । तथा वासवकार्मुकं चेन्द्रधनुश्च समास्तरिष्ट विस्तृतमत एवम्बरं व्योमावरिष्ट व्याप । तथा शाङ्खलं च । जातावेकवचनम् । सस्येन हरितानि स्थानकान्युपचाराद्धरित तृणानि वा व्यस्तीति एव गां पृथ्वीं प्रावृत ।
१ ई कश्चित्.
२ मासरि".
१ एतासः प्र. २ बी कम्पति ३ ए सी डी °नि चक्रे. ४ सी डी 'यं गृही ५ डी प्र'. ६ एटवि. ७ए 'याश्चेति. ८ ए णाभ्यङ्गा. ९ए दम्बोनि. १० ए बी सी 'पुष्पाणि. ११ सी डी राभिः क. १२ एवान्तरं. १३ एतनृणा". १४ सी वृतः ॥ ए "वृतः ॥ नृपी. ९७
•

Page Navigation
1 ... 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846