Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 796
________________ ( है. ४.४.२६.] दशमः सर्गः। ७६७ अध्यष्ट यांस्तान्पुनरध्यगीटाध्यजीगपंतस्त्रैणमितश्च रासान् । हल्लीसमध्यप्यत चेद्भवत्यध्यगीप्य इत्याशु मिथो त्रुवाणम् ॥२२॥ २२. इतोस्मिन्वर्षाऋतौ श्रेणं यान गमानध्यैष्ठापाठीत् । तात्रासान् गेयकाव्यविशेषान्पुनर्भूयोप्यध्यगीष्टाध्यजीगपञ्चान्यस्त्रैणमेव कर्मापीपठच्च रासान्स्वयं द्वित्रिर्वोच्चार्यान्यस्वैणेनोचारयामासेत्यर्थः । वृष्टी हि स्त्रियः प्रमुदिता गसान्ददति । कीटक् । मिथोन्योन्यं त्रुवाणम् । किमित्याह । चेद्यदि भवती त्वं हल्लीसं नारीणां मण्डलीनृत्तमध्येप्यताशिक्षयिष्यंत तदाहमपि हल्लीसमाश्वध्यगीष्ये शिक्षिप्य इति । केचिद्भूतेपि हेतुफले क्रियातिपत्तिमिच्छन्ति तन्मतेत्र क्रियातिपत्तिः ॥ मूर्छात्मिया मेत्यवदंश्विरायाध्यायन्निरायन्पथि कष्टमासन् । पान्थास्तदा व्योम्नि यदा पयोद आटीद्धलाकाततिराटदारात् ॥२३॥ २३. यदा व्योम्नि पयोदो मेघ आटीससार तथारान्निकटे बलाकाततिराटदभ्राम्यत्तदा पान्थाश्विरायाध्यायन्नस्मरन्नवदंश्च । कि. मित्याह । प्रिया जातावेकवचनम् । वल्लभा मा मूर्छादस्मद्वियोगे मा विचेतीभूदिति । अत एव निरायन्यस्मिन्देशे गता आसंस्ततो निर्गता अत एव च पथि जलदुर्गत्वात्कष्टमासन् ॥ न चेद्धनाटिष्य इहाभविष्यं कथं वृषाहं भविता विहस्तः । चिरंतदास्स्वेति वदन्किलास्ते स्म चातकः पत्रपयोपिलिप्सुः॥२४॥ २४. चातक आस्ते स्म तस्थौ । कीटक्सन् । वदन किल मेघदर्श१ई पस्त्रैण. २ ए सी मध्येष्य'. ३ बी यत्पथि. १ए पात्पुन. २ ए मध्येष्य'. ३ ई "यिक्षत. ४ सी व्यति तदा. ५५ 'शिष्य'. ६ ई ते कि. ७ सी प्रशसा. ८बी तदारा. ९ सी दवा . १. ए 'भ्यस्तदा. ११ ए तस्वौ । की.

Loading...

Page Navigation
1 ... 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846