________________
७७६
व्याश्रयमहाकाव्ये
[कर्णराजः]
लब्ध संनिन्दमवोचत् । यतः कीदृशी । वेणुगीत्या वंशस्य गानेन कृत्वा रोत्री वदन्ती प्रणोत्री च परमार्थतः कर्णरूपसौभाग्यादि स्तुवती च । कथमित्याह । हे राजञ् शोकी त्वद्विरह दुःखेन सशोकां तथादोत्रीमसन्तापिका त्वमेव मे प्रिय इति प्रतिज्ञया ते सुखयित्रीमित्यर्थः । मामसि त्वं किं दवितानङ्गीकारेण क्रिमिति संतापयसि ती त्वं मां ने किं शोचिता हा मद्विरहेणासौ वराकी दुःखितेत्येवं किं न शोचसि किं वा मां न रविता नालपसीति ॥ सोतेष कोपं सविता क्षमा वा दुयूपुरस्मानदिदेविषुर्वा । इतीहँदूहार्दिधिपुस्मरान्या समार नाधीतमपीहै गीतम् ॥ ३९ ॥
४०. अन्या देवीह कर्णविषयेधीतमपि पूर्वपठितमपि गीतं न सस्मार । यतः कीदृशी । इसन्विवर्धिपुरूहो यस्याः सा वितर्काकुला । कथामित्याह । एष कर्णः कोपं मद्ध्यानस्य विनाधायिका एता इति क्रोधं सोता जनयिताँ सु प्रेसवैश्वर्ययोः । वाथ वा संप्रति प्रशान्तत्वाक्षमां सविता तथैषोस्मान्दुघ्पू रिरंसुरदिदेविषुर्वेति । तथार्दिधिपुः कर्णरूपदर्शनाद्विवर्द्धिषुः स्मरो यस्याः सा कामविह्वला च ॥
१ए मां व दु.ई मां च दु. २ ए तीत्सपूहा'. ३ ए °ह गतिम् .
१ डी'म तमिदम. २ सी समिदम'. ३ ए यत की. ४ ए तीत । क. ५ डी 'श्रीससन्ता. ६ ए था त्व गां न. ७ सी त्वं मा किं न शो. ८ डी मां किं न शो ९ बी न शो'. १० ए ति ॥ सौते". ११ ए पि गी . १२ बी ईछवि . १३ ए तर्काकु. १४ ए एसा ई. १५ ए क्रोध सो. १६ डी सोतां ज. १७ बी सी डी ई ता संप्र. १८ सी डी प्रश. १९ डी मुरादि. २० बी हिंषु स.