Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
७८८
व्याश्रयमहाकाव्ये
[ कर्णराजः ]
भञ्ज । सुव्यक्तम् | अंसू । अम्त । इत्यत्र "वेटोपत:" [ ६२ ] इति नेट् ॥ केचिदस्यतेर्भावे के नित्यमिटमिच्छन्ति । असितः ॥ अपत इति किम् । उत्पतितः ॥ समर्णः । भ्यर्णः । व्यर्ण । इत्यत्र "संनि" [ ६३ ] इत्यादिना नेट् ॥ संनिबेरिति किम् | अदितैः ॥ कश्चित्केवलादपीच्छति । णं ॥
अभ्यर्णमागादथ वृत्तमन्त्रे नृपे विशस्तॉजसि कोपि धृष्टः । कष्टः पुमान्घुष्टगुणाबंबद्धातिकष्टकेशो घुपितानि कुर्वन् ॥ ५४ ॥
५४. अथ देत्र्युत्पातानन्तरं कोप्यज्ञातः पुमान् पुंरूपधारी सुगेभ्यर्णं कर्णसमीपमागान् । क सति । विशस्तौजसि प्रौढप्रतापे नृपे कर्णे वृत्तमन्त्रे जपितलक्ष्मीमने । कीदृग् । धृष्टः प्रगल्भस्तथा कष्टः कपिष्यति कष्टं कृच्छ्रं तस्य हेतुस्तथा घुष्टेन संबद्धावयवेन निबिडेनेत्यर्थः । गुणेन रंजवाबबद्धाः संयमिता अतिकष्टा अतिगहनाः केशो यस्य सः । तथा घुषितानि नानाशब्दितानि कुर्वन् ॥
मभ्यर्णम् । अत्र “अविदूरेभे:" [ ६४ ] इति नेट् ॥
,,
वृत्तमभ्रे । भत्रे "वृशेः (ते ? ) [ ६५ ] इत्यादिना वृतेति निपात्येंम् ॥
टष्टः । विशस्त । इत्यन “टष" [ ६६ ] इत्यादिना नेट् ॥
"
कपः [ ६७ ] इत्यादिना नेट् ॥
कष्टः । 'अतिकष्ट । इत्यन घुष्टगुण । इत्यत्र “घुषे: " [ ६८ ] इत्यादिना नेट् ॥ अविशब्द इति किम् ।
घुषितानि ॥
ܙܘ
१ माथावथ.
२ एपिसृष्टः ।
१ ए अम् । अ.
"*.
२ ए॰र्णः । व्य॰. ४ सी डी स. ५ ए सि नृ. ८ केनाय ९ बी सी डी 'शा येन सः 'ale. १२ए अधिष्टष्टेत्य कष्टेत्य..
३ सी अर्णम् ॥ म. डी अर्णः ॥ ६ बी निवढे. ७ए रज्य अव १० ए बी ई 'त्र बसें: इ. ११ ए

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846