Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
७८०
ब्याश्रयमहाकाव्ये
[कर्णराजः]
४४-४७. काचिद्देवी कर्णक्षोभलक्षणकार्या सिद्धेविलझा सत्यज. दलानि क्रीडाकमलपत्राण्यकर्तीच्चिच्छेद । विलक्षो हि पत्रकर्तनभू. विलेखनादि कुरुते । किं कृत्वा । विलक्षामुं कर्णमुक्त्वा । कीदृक्सती । कर्णमनःक्षोभनार्य निनृत्सुनर्तितुमिच्छुस्तथा निनतिषू नर्तितुमिच्छू भ्रुवौ यस्या: सा च । कीदृशममुम् । चिकर्तिपूनपिच्छेत्तुमिच्छूनपि रोद्भुमिच्छूनपि वा शत्रूनपीत्यर्थः । अचिकृत्सुं जितद्वेषत्वात्प्र. तिकर्तुमनिच्छं तथोच्चिच्छ्रुत्सावपि । अपिरत्रापि योज्यैः । क्रीडितुमिच्छावपि मित्रेपीत्यर्थः । अचिच्छर्दिषु जितरागत्वात्क्रीडितुमनिच्छुम् । कथमुक्त्वेत्याह । हे राजन्नदिदरिद्रपुर्दरिद्रः सन्नदरिद्रीभवितुमिच्छर्ना नरो लक्ष्मी देवतां दारिद्योच्छेदाय भजेत सेवितुमर्हति । कीहक्सन् । तपोभिः कृत्वा दिप्राग्दरिद्रांसुर्दिदरिद्रासुः कृशीभवितुमिच्छुस्तै नुरङ्गं यस्य स त्वं तु विसिस्मयिष्वाश्चर्यभूतैयाशिशिषुश्रिया सर्वाङ्गं व्याप्नुमिच्छन्त्या लक्ष्म्या राज्यश्रिया पिपविष्यमाणः पवित्रीकर्तुमिष्यमाणः सन्नङ्गेरिरिष्यसे गन्तुमिष्यसे सेवितुमिष्यस इत्यर्थः । अत एव । आ विस्मये । तमिस्रं तिमिरं चिकरीषत्क्षेनुमिच्छाजिगरीषेद्रसितुमिच्छ प्रचण्डमित्यर्थः । तेजोङ्गदीप्तिस्त्वा त्वामधीशं राजानमधिजिषति प्रकटयितुमिच्छति तस्माद्धि स्फुटं यत्तपो भिक्षुकैभिक्षाचरैरादिदरिष्यतेङ्गीचिकीर्ण्यते तत्तपस्त्वया कि केन हेतुना दिधरिष्यते ।
१ए दे विल'. २ ए तीचिच्छे. ३ ए सी डी लेषना'. ४ क्षासं क. ५ सी क्षोभाय. ६ एबीई य ननृ. ७ ए. प्रतिनि. ८ ए चितु. .ई सा । की'. १. ई पि श. ११ ए सुं चित'. १२ई तुमिच्छं. १३६ 'ज्यः । कीडि'. १४ ए जिगत . १५ बी पुदरि'. १६ई लक्ष्मीदे'. १७ डी दामः १.१८ ए °द्रासुकृसीभ. १९ए स्तमुरगं य.२०एई विसरम. २१९ तयाः शि. २२५ बीमाण स.२३॥ "रिरंभ्य'. २४वी से रन्तु'.सी से पन्तु.२५५ °से इ'. २६६ थे। तिमि. २७ ए मिस्रांति'. सी मिश्रांति'. २८५ रीपत्क्षेषुमिच्छाजि .सी रीषुत्क्षे०.२९ ए पसि.३० सी डी तेत'. ३१ वीना दभिरि'

Page Navigation
1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846