Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 803
________________ ७७४ ब्याश्रयमहाकाव्ये [कर्णराजः] रोगणो रमौको लक्ष्मीभवनं प्रपद आगतः । किं कृत्वा । ग्मौकोञ्चित्वा पुष्पगन्धादिभिः पूजयित्वा । किंभूतम् । ध्वजैः कृत्वा दिशोञ्चितवत्पूजितवत्सर्व दिग्व्यापकध्वजान्वितमित्यर्थः । तथाभिपूनं चन्दनच्छटादिना पवित्रम् । तथा मां पृथ्वीस्थं लोकं परिपूतवद्दारिद्यमलोच्छेदेन पवित्रितर्वत् । तथा वपुः स्वाङ्ग पवित्वा वेषेण संस्कृत्य । तथा कलाश्च गीतनृत्तादिका: पूँत्वा सतताभ्यासेन निर्मलीकृत्य ॥ तण्या करावक्लिशितो क्लिशिवा क्लिष्ट्वांसमक्लिष्टमथेह काचित् । भावैर्वपुः क्लिष्टवती विलोभित्र्यलोब्धरि क्ष्माभुजि दत्तदृष्टिः॥३५॥ ३५. अथेह रमौकसि काचिद्देवी भावैः सात्विकै रत्यादिभिर्वा कृत्वा 'वपुः क्लिष्टवत्यपीडयत् । राज्ञि भावानां निरर्थकत्वाद्वपुःक्लशमेव चकारेत्यर्थः । किं कृत्वा । अक्लिशितावपीडितो मृदू इत्यर्थः । करौ तघ्या वीणया कृत्वा क्लिशित्वा वादनाय तत्र्याघातेन पीडयित्वा तथालिष्टमंसं स्कन्धं वीणादण्डस्थापनेन क्लिष्ट्वा वीणां वादयित्वेत्यर्थः । कीहक्सती । विलोभित्री साभिलाषात एवालोब्धरि वशित्वान्निःस्पृहेपि क्ष्माभुजि कणे दत्तदृष्टिः ।। न नैष सोढा सहितैव किं त्वेषित्रीरनेष्टाप्यविरोपिता नः । रोष्टाय चेन्नौय्यत एष रेष्टेति भीतिरेषित्र्यपरा ननर्त ॥ ३६ ॥ ३६. अपरा काचिदेवी ननर्त । कीटक्सती । भीतिरेषित्री मर१ डी चिहास. २ ए तीवलो. ३ सी ता न । रो. ई ता नाः । रों'. ४ एटाप्य चे.सी 'टा चे. १ए मौकाश्चि'. २ ए दिशोचित'. ३ ए भिभूतं. ४ ए ई तच्छ. ५ ए च्छेदन. ६ ए वत । त'. ७ ई पूवी स. ८ ए भावै सा. ९ वी करित्या . १० ए वपु कि. ११ ए तो पूदू. ई तौ पटू इ. १२ ए 'मिची सा. १३ ए ती रे". १३

Loading...

Page Navigation
1 ... 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846