Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh
View full book text
________________
[ है. ४.४.४१.] दशमः सर्गः।
७७३ खण्डशः कृत्वा जरित्वा क्षयं नीत्वा च तथाध्वनि ब्योम्नि देवित्वा क्रीडित्वा तत्रैव हारि मनोज्ञं यथा स्यादेवमुपित्वा स्थित्वापि । योपीश ईश्वरः पृथ्व्यां हार्युपित्वास्तभूभृति क्षीणनृप आधारे द्यूत्वा व्यवहृत्य स्थित: स्यात्स क्षुधिन्वा सर्वर्द्धिक्षयागुभुक्षितो भूत्वा देशान्तरं यातीत्युक्तिलेशः ।। गुहासु यद्वावसितं वने वा वावस्तवत्तत्क्षुधितं नु रक्षः । दृशो लुभित्वा लुभितालकश्रि शकाञ्चिताशां तिमिरं निराश॥३३॥
३३. यद्गुहासु वावसितमत्यर्थ स्थितं यच्च वने वा वनगहने वावस्तवत्तत्तिमिरं दृशोक्षीणि लुभित्वा व्याकुलीकृत्य शक्राञ्चिताशां पूर्वा निराशाभङ्ख्यद्व्यापेत्यर्थः । कीडक्सन् । लुभिता आकुलीकृता येलकाः केशास्तद्वच्छ्रीर्यस्य तत्सर्वदिक्षु प्रसृमरं कृष्णं चेत्यर्थः । अत एव क्षुधितं नु रक्षो बुभुक्षितराक्षस इव। तदपि हि गुहाँसु वने वावसति विसंस्थुलवालं च स्यादत एवं रौद्राकारत्वाल्लोकदृशो व्याकुलीकरोति रुया. द्यप्यत्ति च ॥ दिशो ध्वजैरश्चितवद्रमौकोश्चित्वाभिपूतं परिपूतवत्क्ष्माम् । वपुः पवित्वा सुकलाश्च पूत्वाप्सरोगणोथो पवितः प्रपेदे ॥३४॥
३४. अथो तिमिरप्रसरणानन्तरं पवितो रूपादिश्रिया पवित्रोप्स१ ए ई वा चाव'. २५ त्तक्षुधि'. सी 'तपुधि'. ३ डी तं तु र. ४ 'कोरिनत्वा'. ५ ए वक्ष्याम्. सी वतक्ष्मा . ६ सी डी वा स्वक'. ७ए पेदेः ॥ अ°.
१ सी डी तथार्श'. ई तथाध्व. २ ए पक्षाध्व'. ३ ए तमित्य'. ४ सी वा वावस्त'. ५ ए बी ने वा वाव. ६ ई क्षद्या. ७ ए चाप्येत्य'. ८ एभित्वा आ. ९ बी सी 'लका के. १० ए हि मुगुहासु भुव'. ११ई हाव. १२ई स्थुलं वा. १३ बी सी डी व च री . १४ ए 'वालोक. १५ई ख्याधिप्य'. १६ बी 'विता रू. १७ °विवोप्स'.

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846