Book Title: Dwayashray Mahakavya Part 01
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 795
________________ घ्याश्रयमहाकाव्ये [कर्णराज] शश्वान् शिशीर्वान् । ददृवान् दिदीर्वान् । पटवान् पुपूर्वान् । अत्र "ः दृनः" [ २० ] इति [ वा ] ऋः ॥ वध्याः । अत्र "हन" [२१] इत्यादिना वधः । अप्राविति किम् । घानिपीष्ट ॥ मा वधीत् । इत्यत्र "अद्यतन्यां वा" [२२] इत्यादिना वधः । वा स्वात्मने । भावषिष्ट । व्याहत ॥ . भगात् । अध्यगात् । इत्यत्र "इणिकोर्गाः" [२३] इति गाः ॥ गमयन् । अधिगम्यते । अत्र "णो" [२५] इत्यादिना गमुः ॥ अज्ञान इति किम् । प्रत्याययन् ॥ इए । अधिजिगांस्यते ॥ है । अधिजिगांसया ॥ इण् । अजिगांस्येत । इत्यत्र "समी" [२५] इति गमुः॥ वनद्धनेनाधिनिगापयिष्यमाणो मयूरोधिजगे सुनृत्तम् । तेनैव चाध्यापिपयिष्यमाणामध्यापिपत्स्वां दयितां च हृष्टः॥२१॥ २१. मयूरो नृत्तमधिजगेधीतवांश्चकारेत्यर्थः । यतः स्वनद्धनेन गर्जता मेघेन का नृत्तमधिजिगापयिष्यमाणो गर्जया पाठयितुमिष्यमाण इव । तथा तेनैवं च वनद्धनेनैव च नृत्तमध्यापिपंयिष्यमाणां शिक्षयितुमिष्यमाणां स्वां दयितां च मयूरी च हृष्टः सन्मयूरो नृत्तमध्यापिपदपाठयत् । मेघगर्जा श्रुत्वा मयूरदम्पती नृत्ताविति तात्पर्यार्थः।। १ ए शुभः. २ टी यत् । म. ३ सी डी इक । म. ४ ए सी टी अधिजि'. ५ डी "स्यते । . ६ एई पाठितु. ७५ई व स्व. ८ई स्वन्द'. ९ए° xox पा. १०बी यिना च. ११ईच है,

Loading...

Page Navigation
1 ... 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846