________________
७५४
ब्याश्रयमहाकाव्ये
[कर्णराजः]
जेनीयते यां न हि नो जघाने तां मे प्रजा जयनितॊ नु कोपि। आसीदमूनोरिति धैर्यघाती नृपस्य चिन्तार्कुलिशाभिघातः ॥२॥
२. धैर्यघाती धैर्य व्यसनेप्यकातयं तद्विनाशी नृपस्य कर्णस्य चि. न्ताकुलिशाभिघातश्चिन्तैवातिदुःखकत्वाद्वैनाघातोभून् । कथमित्याह । तां मे ममासूनोनिप्पुत्रस्य सतः प्रजा लोकम् । नु इति संभावने । संभावयेहं कोपि जवनि मत्तोनन्तरं कुटिलं गमिप्यत्यभिषेणयिज्यतीत्यर्थः । अत्यर्थ हनिष्यति वा । यां न हि नैव कोपि जेनीयतेत्यर्थ हिनस्ति न जघान वेति ॥ योनेशदाघानि मया स नाजौ नश्यामि नो नाप्यनशं स्वयं च । परस्त्रियो नाश्वमवोचमास्थं कथं न्वपप्तं विमुतत्वदुःखे ॥३॥ त्वमात्मजेनाभ्युदियाः प्रतीयास्तत्स्पर्शसौख्यं प्रा मयीत्यसंशय्य समुह्यते स्म यद्ध्यानशय्यैस्तदु किं नु शेते ॥ ४ ॥ मां संततीयनंधियासमास्तूयासं शुचीभूय भृशायमानः । चेचीयमानः परिचीयमानं वल्गूयदोजास्तदहं समाधिम् ॥ ५ ॥
पोटम। भमा
१ सी डी जेनीय'. २ ए हि भोज'. ३ ए न ता मे. ४ सीता न को. ५सी डी 'नोरति. ६ ई "कुलशा. ७ ए °नि यमा स. ८ ई भ्युदयाः. १९ "तिया प्र. १० ए यदानशद्योथरिक नु. ११ई शेतम् ॥ मां. १२ एन--स. १३ बी समास्तू. १४ ए °मान प. १५ ए स्तमहं. १६ एधि ॥ मा.
१५ कार्य तदि. २६ कुलशा'. ३ ए इजापा'. ४ ए नोनिष्पु. भी नोनिप्पुत्र. ५ई नित्पुत्र. ६ ए 'तामुत्तो'. ७ बी णयषती.
ए न दि नै ए सी डी जेनीय. १० बी ईन चेति.