________________
व्याश्रयमहाकाव्ये
[कर्णराजः] नमामि । नयावः । नयामः । अत्र "मव्यस्याः" [ १३ ] इत्यस्यात् ॥
अवि संविद्रते ये च दिवि संविदते च ये ।
समशेरत तेप्यस्थाने नेव निरचिन्वत ॥ ८० ॥ ८०. ये नरा भुवि संविद्रते व्याकरणतर्कधातुवादादिशास्त्राणि सम्यग्जानते ये च देवा दिवि संविदते तेप्यस्य कर्णस्याने समशेरत प्रज्ञातिशयादनेनापूर्वप्रभादौ कृते तदुक्ते वा निलाठिते संशयं चक्रुनैव निरचिन्वत न निणिन्युः । एतेनास्य सर्वेभ्योपि विद्वत्तोक्ता* ॥ निरचिन्वत । इत्यत्र "अनत" [ १९४] इत्यादिनान्तोत् ॥ समशेरत । इत्यत्र "शीडो रत्" [१५] इस्यन्तो रत् ॥ संविदते । संविदते । अत्र “वेत्तेर्न वा" [११६ ] इत्यन्तो रद्वा ॥
न वेद विद्व विद्याथ न वेत्थ विदथुर्विद ।
नााग्रे वेद विदतुर्विदुः केत्रेति नात्रुवन् ॥ ८१ ॥ ८१. अत्र कर्णविषये के नरा नाब्रुवन् । किमित्याह । अस्य कर्णस्याहं न वेद न वेश्यावां न विद्व वयं न विन। अर्थ तथा न त्वं वेत्थ न वेत्सि युवां न विदथुर्पुयं न विद किंबहुनान्योपि कोपि न वेद न वेत्ति कावपि न विदतुः केपि न विदुरिति ।। .
१ए विद्रिते. २ ए विदिते. ३ ए वेत्थं वि. ४ ए °स्याये वे'. ५ ए 'विपुः के . ६ ए नाव. *सीपुस्तके 'च ये' इत्येतदारभ्य विद्वत्तोक्ता' इत्येतदन्तग्रन्थस्याक्षराणि लेखकप्रमादायुत्कमवन्ति जातानीति दृश्यते.
१९ सीरीई इत्याद. २ बी ये च न. ३ ९ कर्मस्या'. ४ सी पूर्व प्र. ५५ पणिन्यु । ६.६ए तोता स. ७ ए वेतेनं. ८ ए नाव'. ९ डी वत् ।
. १.५ पत'. ११९ वेत्स न.