________________
६०६
व्याश्रयमहाकाव्ये
[ भीमराजः ]
ज्ञप्तीप्सति सतः स्मस ईर्षुः स्माभिधीप्सति च धिप्सति शत्रौ ।
मोक्षति स्म विमुमुक्षति चोच्चैर्नामुमुक्षदनिमित्सति शस्त्रम् ॥ ३५ ॥
३५. स भीमः सतः साधूनीसुरन्तर्भूतणिगर्थतया वर्धयितुमिच्छुः सभीप्सति स्म प्राप्तुमिच्छति स्म । तथा ज्ञीप्सति स्म ज्ञपयितुं तोषयितुमियेष । तथा धिप्सति दम्भितुमिच्छति शत्रौ विषयोभधीप्सति स्म च । तथा क्षत्रियोत्तमत्वेन शस्त्रं विमुमुक्षति मोक्तुमिच्छति शस्त्रमोक्षमिच्छतीत्यर्थः । शत्रौ विषये शस्त्रमुञ्चैरतिशयेन मोक्षति स्म च । तथा शस्त्रमनिर्मित्सति कातरत्वेन निमातुं प्रक्षेप्तुमनिच्छति शत्रौ शखं नामुमुक्षन्न प्रक्षेप्तुमैच्छत् ॥
I
3
न मित्सदपशस्त्रममित्सत्क्ष्मां बलैर्जलधिमप्यमिमासत् । दित्सया मैं च स धित्सति लक्ष्मीं दित्सति स खलु नार्थिन आशाम् ॥ ३६ ॥
१ सी डी ईन्सुः स्मा. 'मिच्छद'. ५ ए दिच्छा.
मन ख
३६. स भीमोपशस्त्रं शस्त्ररहितं न हि नैवामित्सद्धन्तुमैच्छत् । तथा बलैः सैन्यैः कृत्वा क्ष्माममित्सज्जलधिमप्यमिमासद् मातुमैच्छत् । एतेन सार्वभौमत्वोक्तिः । तथा दित्सया दानेच्छया लक्ष्मीं धित्सति स्म वर्धयितुमियेष । अत एव खलु निश्वयेनार्थिन आशां मनोरयं न दित्सति स्म न खण्डयितुमैच्छत् ॥
१
वे बिनामाशां.
३ बी 'मिच्छति. ४ ए
१ डीस्तया २ बी
मि.
मित्सुः स° ३ ए . ६ ए बी सी मिच्छवि. ७ए
२ ए 'नममुक्ष.
६ डीस्म स. ७ ए लक्ष्मी दिच्छति. .
४ ई न वि० ५ए ई सतुमा ८ सी डी