Book Title: Charcha Sagar
Author(s): Champalal Pandit
Publisher: Bharat Varshiya Anekant Vidwat Parishad

View full book text
Previous | Next

Page 523
________________ amroSENILARATNANAGAR ॥ संसारका अनित्यपना दिखलाया तथा उसके धर्मको बक्षा अत्यन्त निश्चल को। सवनंतर कृष्णके जीवने कहा कि संसारमें हमारो लीलाका विस्तार करो। यह सुनकर बलभनका जीव भरतक्षेत्रमे आया और उसने इस I बासागर लोकमें कृष्णको अनेक बाल लीलाएं प्रकट की। तबसे इस संसारमें कृष्णको अनेक लीलाएं प्रगट हुई हैं। [१०२ ब्राह्मणोंने लोभके घशीभूत होकर वे सब लीलाएं स्वीकार कर ली और उसके उपासक बन गये जो आज तक बने हैं। ऐसा कथन लघु हरिवंशपुराण वा बृहद् हरिवंशपुराण वा और अनेक पुराणोंमें लिखा है। हरिवंशपुराणमें लिखा है॥ अथ श्रीबलदेवोऽसौ ब्रह्मकल्पोऽम रोशित यःजालुकालास्थितं दंतु सतमार स्नेहनोदितः॥ दूसरे हरिवंशपुराणमें लिखा है किहै एवं तस्य हृदि स्थाप्य सम्यक्त्वमणिमुज्वलम् । सुरो निवर्तितः पश्चात् भ्रातृदुःखेन दुःखितः । आगत्य भारतं क्षेत्रं प्रियं व्यरचयत्परम् । विमानं किंकिणीघंटानानानादमनोहरम् ॥८॥ तत्र पीतांबरं कृष्णं सश्यामं गरुडध्वजम् । लोकेभ्यो दर्शयामास वामांगे कमलावृतम्॥८॥ स्वयं च कथयामास लोकेभ्यो भो जनाः शुभाः।श्रूयतां च त्रिलोकीशः उत्पत्तिप्रलयक्षमः॥८६॥ गोविंदो मम भ्राता लोकानां हितचिंतये। नृलोकेत्रावतारं स"..."परिपूर्णवत् ॥८॥ परोपकारनिपुणस्त्रिलोकीपुरुषोत्तमः । दैत्यानां च प्रणाशाय क्रीडारसकुतूहली ।।८|| कृष्णेच्छया पुरी रम्या द्वारिकायां प्रतिष्ठिताः।पुनः प्रज्वलिता तस्य लीला या स्फुटम(?)M । कृतिरस्यैकसंसारे धर्मस्थापनकारिणः । दुष्टानां च्छेददक्षस्य रक्षणं कुर्वतः सताम् ॥ ६ ॥ विष्टपादिमयं सर्वं सर्वं कृष्णेन च कृतम् । नररूपेण पश्यंती एवं ज्ञानमयं विभुम् ।। ६१ ॥ रत्नाकरोस्मै श्रीभार्यां ददौ रत्नादिसंपदम् । जगतामुपकाराय अवतारो भवेद्विभोः॥६२ ।। य एनं पूजितं श्रीदं ध्यायते हृदयेऽमलम् । स भवेत् सदृशोनेन ऐश्वर्येण विवर्द्धते ॥१३॥ कीर्तनं यः स्वगेहस्य गीतनृत्यैःप्रकीर्त्यते । तेषां लक्ष्मीर्वशा देहे आरोग्यं च यशोमलम्॥६४ : । विप्रा ये स्थापिताः पूर्व प्रथमेन सुचक्रिणा।तेषां पुरः सुरोगस्वा नायया तान् व्यमोहयत् ॥६५ :: RAMAH

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597