SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ amroSENILARATNANAGAR ॥ संसारका अनित्यपना दिखलाया तथा उसके धर्मको बक्षा अत्यन्त निश्चल को। सवनंतर कृष्णके जीवने कहा कि संसारमें हमारो लीलाका विस्तार करो। यह सुनकर बलभनका जीव भरतक्षेत्रमे आया और उसने इस I बासागर लोकमें कृष्णको अनेक बाल लीलाएं प्रकट की। तबसे इस संसारमें कृष्णको अनेक लीलाएं प्रगट हुई हैं। [१०२ ब्राह्मणोंने लोभके घशीभूत होकर वे सब लीलाएं स्वीकार कर ली और उसके उपासक बन गये जो आज तक बने हैं। ऐसा कथन लघु हरिवंशपुराण वा बृहद् हरिवंशपुराण वा और अनेक पुराणोंमें लिखा है। हरिवंशपुराणमें लिखा है॥ अथ श्रीबलदेवोऽसौ ब्रह्मकल्पोऽम रोशित यःजालुकालास्थितं दंतु सतमार स्नेहनोदितः॥ दूसरे हरिवंशपुराणमें लिखा है किहै एवं तस्य हृदि स्थाप्य सम्यक्त्वमणिमुज्वलम् । सुरो निवर्तितः पश्चात् भ्रातृदुःखेन दुःखितः । आगत्य भारतं क्षेत्रं प्रियं व्यरचयत्परम् । विमानं किंकिणीघंटानानानादमनोहरम् ॥८॥ तत्र पीतांबरं कृष्णं सश्यामं गरुडध्वजम् । लोकेभ्यो दर्शयामास वामांगे कमलावृतम्॥८॥ स्वयं च कथयामास लोकेभ्यो भो जनाः शुभाः।श्रूयतां च त्रिलोकीशः उत्पत्तिप्रलयक्षमः॥८६॥ गोविंदो मम भ्राता लोकानां हितचिंतये। नृलोकेत्रावतारं स"..."परिपूर्णवत् ॥८॥ परोपकारनिपुणस्त्रिलोकीपुरुषोत्तमः । दैत्यानां च प्रणाशाय क्रीडारसकुतूहली ।।८|| कृष्णेच्छया पुरी रम्या द्वारिकायां प्रतिष्ठिताः।पुनः प्रज्वलिता तस्य लीला या स्फुटम(?)M । कृतिरस्यैकसंसारे धर्मस्थापनकारिणः । दुष्टानां च्छेददक्षस्य रक्षणं कुर्वतः सताम् ॥ ६ ॥ विष्टपादिमयं सर्वं सर्वं कृष्णेन च कृतम् । नररूपेण पश्यंती एवं ज्ञानमयं विभुम् ।। ६१ ॥ रत्नाकरोस्मै श्रीभार्यां ददौ रत्नादिसंपदम् । जगतामुपकाराय अवतारो भवेद्विभोः॥६२ ।। य एनं पूजितं श्रीदं ध्यायते हृदयेऽमलम् । स भवेत् सदृशोनेन ऐश्वर्येण विवर्द्धते ॥१३॥ कीर्तनं यः स्वगेहस्य गीतनृत्यैःप्रकीर्त्यते । तेषां लक्ष्मीर्वशा देहे आरोग्यं च यशोमलम्॥६४ : । विप्रा ये स्थापिताः पूर्व प्रथमेन सुचक्रिणा।तेषां पुरः सुरोगस्वा नायया तान् व्यमोहयत् ॥६५ :: RAMAH
SR No.090116
Book TitleCharcha Sagar
Original Sutra AuthorN/A
AuthorChampalal Pandit
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages597
LanguageHindi
ClassificationBook_Devnagari & Principle
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy