Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७४८
चरक-संहिता। लिमाया सिद्धिः गरीयांसि, शाखानां तदाश्रितत्वात् । स्कन्धाश्रितेभ्योऽपि हृदुवस्तिशिरांसि तन्मूलत्वाच्छरीरस्य ॥२॥
तत्र हृदये दश धमन्यः प्राणोदानो मनोबुद्धिश्चेतना महाभूतानि नाभ्यागार. ® इव प्रतिष्ठितानि शिरसीन्द्रियाणीन्द्रियप्राणवहानि स्रोतांसि सर्यमिव गभस्तयः संश्रितानि । मर्माणि गरीयांसि, शाखा हि स्कन्धाश्रिताः। स्कन्धाश्रितेभ्योऽपि मध्ये हृदयादीनि त्रीणि गरीयांसि । शरीरं हि तद्धदयादिमूलम् ॥२॥
गङ्गाधर-तत्र हृदये दश धमन्यः प्राणादीनि च प्रतिष्ठितानि, यथा नाभ्यागारे प्रतिष्ठितान्यगाराङ्गानिः। तथा शिरसीन्द्रियाणि साण. वहानि च स्रोतांसि संश्रितानि, यथा सूर्य संश्रिताः आभस्वाम। ममें गरीयो भवतीत्यर्थः। स्कन्धाश्रितत्वञ्च शाखानां-कन्धोधानेन तपश्चतात् तथा स्कन्धनिष्पन नैव रसादिना तत्पोषणात् । किञ्च, स्कन्धाश्रितान्येव मम्माणि लयप्राणहराणि, RMerमाणि । तेन च स्कन्धस्य प्राधान्यम्। यदुकं सुश्रुते-"जनात्यक्षिपति को कारविरोगुक्म। हृदयं वस्तिनाभी च प्रन्ति सद्यो हतानि वै" इति। स्वस्तिशिलसि गरीयांसीति सम्बन्धः। एतदगरीयस्त्वे हेतुमाह-तन्मूलत्वाच्छरोरस्येति । तन्मूलस्वादिति दाश्रिताचात्, तथा च हृदयाश्रितस्वं शरीरस्य, 'तत हृदये दश धमन्यः' इत्यादिना 'नाम्यामरा हव' इस्यन्तेन दर्शयिष्यति । यद्यपि च मम्र्मान्तराज्यपि विशेषण प्राण्यश्रयायुमन,
मा-"दशैवायसनान्याहुः प्राणा येषु प्रतिष्ठिताः। शडौ मम्मवयं कण्ठो रक्तं शुक्रोजसो -गुदम्" इत्यनेन, तथापि शादीनि न. शरीराश्रयभूतानि, यथा हृदयादीनि। तेन प्राणायतनवे समानेकशरीराश्रयत्वविशेषादिह हृदयादीनामेव प्राधान्यमुण्यते। किस प्राणाश्रयत्वसपि यथा वादीमाम, शङ्खादीनाम् । उक्तं हि-सप्तोत्तरं मम्मशतं यदुक्त शरीरसंख्यामधिकृस्य सुसम्माणि बस्तिं हृदयं शिरश्न प्रधानभूतान्यषयो वदान्त । प्राणायात बानि हि पाबमलो मावाक्यो सूबपि पीडयन्ति । भन्ये तु-सादिप्राणाश्रयाणा हृदयादिष्वेव सामीप्यादापतनावं -वर्षभितम्यं मुख्यत्वाइपलक्षितम् ॥ २॥ ....
पाणिः-बाभमन्य इति जना॑वहा दश धमन्या,-"अर्थ दश महामूलाः समास ब्यादिना मदशमहामूलीये प्रतिपादिताः। प्राणापानावित्युच्छासनिश्वासौ। केचित् । प्राणापानौ बथोकावेव वौ प्राहुः। तत्राऽपानो यद्यपि मेढ़ श्रोष्याश्रय एवेत्याहुः, तथापि.स्दयायतिरिकानुविधायित्वादृदयाश्रित इत्युच्यते। मनोऽन्तःकरणम् । बुद्धिर्महच्छन्दांभिकप्या। चेतवा बुद्धिवृत्रिभेदः। महाभूतानीति भात्मसम्बन्धानि सूक्ष्ममहाभूतानि। एतत् सर्व :नाभ्यामरा इति द्वितीयः पाठः ।
For Private and Personal Use Only

Page Navigation
1 ... 1517 1518 1519 1520 1521 1522 1523 1524 1525 1526 1527 1528 1529 1530 1531 1532 1533 1534 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601