Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२शअभ्यायाम
"
१२श अध्याया] . सिद्धिस्थानम् ।
३७६६ च्छईनं रूतः स्वेदो धूमपानलबनपाचनदीपनौषधावचारणञ्च । विषमाहिताशनजानां यथास्वं दोषक्रिया। दिवास्वप्नजानां धूमपानलबनवमनशिरोविरेचन व्यायाम-रूक्षाशनादिदीपनीयोषधोपयोगः प्रहर्षणोन्मईनपरिषेचनादिश्च श्लेष्महरः सों विधिः। मैथुनजानां जीवनीयसिद्धयोः क्षीरसर्पिषोरुपयोगस्तथा वातहराः स्वेदाभ्यङ्गोपनाहा वृष्याश्चाहाराः स्नेहाः स्नेहविधयो यापनावस्तयोऽनुवासनश्च, मूत्रवैकृतवस्तिशूलेषु चोत्तरवस्तिः विदारीगन्धादिगणजीवनीयगणक्षीरसिद्धतैलं स्याद् यापनाश्च वस्तयः सर्वकालं देयास्तानुपदेक्ष्यामः॥८॥ .. मुस्तोशीरबलारग्बधराना-मञ्जिष्ठाकटुरोहिणीत्रायमाणापुनर्नवाविभीतकगुडूचीस्थिरादिपञ्चमूलानि पलिकानि खण्डशः कप्तानि मदनफलानि चाष्टौ प्रक्षाल्य जलादके निक्काथ्य पादशेषो रसः क्षीरदिप्रस्थयुक्तः पुनः शृतः क्षीरावशेषः कर्म निदानवजनश्च। अजीणेत्यादि । अजीर्णादिजानां निरवशेषच्छईनादि दीपनभेषजश्च । विषमेत्यादि । विषमाद्यशनजानां दोषजानां व्याधीनां यथास्त्रदोषक्रिया। दिवास्वमजानामित्यादि। दिवास्वमजानां व्याधीनां धूमपानादुरपयोगः प्रहषेणादिश्च श्लेष्महरः सो विधिः। मथुनजानामित्यादि। अतिव्यवायात् क्षयजानां जीवनीयसाधितक्षीरादयः, तान्, यापनावस्तीनुपदेक्ष्यामः॥८॥
गङ्गाधरः-मुस्तेत्यादि । मुस्तादीनि वृहत्पश्चमूलान्तानि प्रत्येकं पलिकानि खण्डशः कृतानि मदनफलस्याष्टौ पलानि कुट्टयिखा जलाढके निकाथ्य पाद। चक्रपाणि:-तेषां सिद्धिरिति तेषामुक्तविकाराणां साधनं भेषजमित्यर्थः। निरवशेषतछाईनमिति अजीर्णावस्य निरवशेषतः छईनम् । मूखवैकृतेत्यादि मैथुनान्मूतवैकृतादि भवति । तदा विदारिगन्धादिजीवनीयगणाभ्यां काथकल्कीकृताभ्यां सक्षीरं तैलं साधयित्वोत्तरवरिसर्दयः । यापनाश्च वस्तयः सर्वकालं देया इत्यनेन पूर्वनिरूहाणामसार्वकालिकरवं दर्शयति। एतेषान सर्वस्मिन् काले दानमविरुदम् । आयुषो यापनं दीर्घकालानुवर्तनं कुर्वन्तीति थापना वस्तयः ॥ ८॥
For Private and Personal Use Only

Page Navigation
1 ... 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601