Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श भध्यायः सिद्धिस्थानम्।
३८२१ निदर्शनं निर्वचनं सन्नियोगो विकल्पनम् ।
प्रत्युच्चारस्तथोद्धारः सम्भवस्तन्त्रयुक्तयः । यथा-असात्म्येन्द्रियार्थसंयोगः प्रशापराधः परिणामश्चेत्येतत् तन्त्रकृता संज्ञा नान्यत्रास्ति। दीपनपाचनयोग प्रमथ्या संज्ञेति। सुश्रुते च-अन्यशास्त्रासामान्या स्वसंशा। यथा-मिथुनमिति मधुसर्पिषोहणमिति ॥०॥ अह्ममिति। ऊह्य नाम तन्त्रयुक्तिः सा, यदनिर्दिष्टं तद वुद्धिमता यनिद्दिश्यते। यथा-मात्रांशी स्यात् । आहारमात्रा पुनर्यावद्धाशनमशितमनुपहत्य प्रकृति यथाकालं जरां समुपगच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवतीति, अत्राशनं चतुर्विधमशितखादितपीतलीढभेदेनेत्यूह्यम् । सुश्रुते च-यदनिर्दिष्टं बुद्धिमता तदृह्यम् । यथा अभिहित मनपानविधौ चतुर्विधमनमुपदिश्यत इति ॥०॥ समुच्चय इति। समुच्चयो नाम तन्त्रयुक्तिः सा, यदिदमिदञ्चेत्युच्यते। यथा-पुनर्नवैरण्ड मिकुम्भचित्रकान् सदेवदारुत्रितानिदिग्धिकान् । महाम्ति मूलानि च पञ्च तद्भवान् विपाच्य मूत्रे दधिमंस्तुसंयुते । इत्येवमादिः। सुश्रुते च-इदञ्चेदञ्चेति समुच्चयः। यथामासवर्ग एणहरिणलावतित्तिरिसारसाः प्रधानमिति ॥०॥ निदशन मिति । निदर्शनं नाम तन्त्रयुक्तिः सा, यत्र दृष्टान्तेनार्थप्रसाधनम्। यथा विषं यथा शास्त्रं यथामिरशनियथा । तथौषधमविशातं विशातममृतं यथेति । सुश्रुते च-दृष्टान्ते. नार्थः प्रसाध्यते यत्र तनिदर्शनम् । यथाग्निर्वायुना सहितः कोष्ठ वृद्धिं गच्छति, या तन्तकारैर्व्यवहारार्थे संज्ञा क्रियते, यथा-वृन्ताकश्योनाकादिका संज्ञा। अहो नाम पदनिबन्ध अन्थे प्रज्ञया तय॑स्वेनोपदेश्यते, यथा-'यदुक्तमप्यनुक्तं सत् तदेत्यसापकर्षयेदित्यादि ।' समुच्चयो माम, यदादि तदन्ते च कृत्वा विधीयते, यथा-वर्णश्च स्वरसश्चेत्यादि । निदर्शनं नाम मूर्खविदुषां बुद्धिसाम्यविषयो दृष्टान्तः, यथा-विज्ञातमौषधममृतं यथेत्यादि। निर्वचनं नाम पण्डितबुद्धिगम्यो रष्टान्तः, यथा-'ज्ञायते नित्यगत्यैव कालस्यात्ययकारणम्।' निदर्शननिर्वचनयोरयं विशेषा, बत् निदर्शनं मूर्ख विदुषां बुद्धिसाम्यविषयो दृष्टान्तः । निर्वचनन्तु पण्डितबुद्धिवेद्यमेव। किंवा निर्वचनं निरुक्तियथा-'विविधं सर्पति यतो विसर्पस्तेन संज्ञितः' इत्यादि। सन्नियोगो नाम भ. झ्यानुष्ठेयतया विधानम्, यथा-नन्वेषा स्वेदमूर्छापरीतानामित्यादि। विकल्पः पाक्षिकाभिधानम्, यथोदकं वा कुशोदकमित्यादि । प्रत्युचारो नाम परनिवारणम्, यथा-वार्योंविदस्तु नेत्याह नहेयक कारण मनः। नः शरीराच्छारीर-रोगाणां मनसः स्थितिः । रजसानि तु भूतानि व्याधयश्च पृथगविधाः। आपो हिं रसवत्यस्ताः स्मृता इत्यादि। हिरण्याक्षो निषेधति न झारमा रजसः स्मृत इत्यादि। उद्वारो नाम परपक्षदूषणं दत्त्वा स्वपक्षोद्धरणम्, यथा-'येषामेव हि भावानां सम्पत् सञ्जनयेन् नरम् । तेषामेव हि भावानां विपद्व्याधीनुदीरयेत्' इत्यादिना स्वपक्षोदरणम् ।
४७९
For Private and Personal Use Only

Page Navigation
1 ... 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601