Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२४
चरक-संहिता। [उत्तरतिसिदिः तस्मादेता प्रचक्ष्यन्ते विस्तरेणोत्तरे पुनः। तत्त्वज्ञानार्थमस्यैव तन्त्रस्य गुणदोषतः ॥ ३०॥
तत्र श्लोकाः। इदमखिलमधीत्य सम्यगर्थान् विमृशति यो विमलः प्रयोगनित्यः। स मनुजसुखजीवितप्रदानाद् भवति धृतिस्मृतिबुद्धिधर्मवृद्धः॥
यस्य द्वादशसाहस्री हृदि तिष्ठति संहिता। सोऽर्थज्ञः स विचारज्ञश्चिकित्साकुशलश्च सः॥ ऊद्धवाहुविरौत्येवं न च कश्चिद् वृणोति मे।
ग्रन्थादर्थ चिकित्साश्च स किमर्थं न बुध्यते ॥ ३१॥३२॥ सुगृहीत तच्छस्त्रज्ञ रक्षति। तस्मादित्यादि। अस्यैव तन्त्रस्य गुणदोषतस्तत्त्वशानार्थमुत्तरेऽतः सविंशाध्यायशतादुत्तरे चरकस्य प्रतिज्ञातादधिके मया वक्तव्ये त्वेता युक्तयः प्रचक्ष्यन्ते। इनि। सुश्रुते चोक्तं प्रयोजनम्। अत्रासां तन्त्रयुक्तीनां किं प्रयोजनमिति ? उच्यते, वाक्ययोजनमर्थ योजनश्च । भवन्ति चात्र श्लोकाः । असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम्। स्ववाक्यसिद्धिरपि व क्रियते तन्त्रयुक्तितः। व्यक्ता नोक्ताश्च ये ह्या लीना ये चाप्यनिर्मलाः । लेषोक्ता ये कचित् तन्त्रे तेषाश्चापि प्रसाधनम्। यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा। प्रबोधनप्रकाशास्तिथा तन्त्रस्य युक्तयः॥ इति ॥३०॥.... ..गङ्गाधरः-अथास्य तन्त्रस्याध्ययनफलमाह-इदमित्यादि। स्पष्टाथों है श्लोको। ऊद्ध त्यादि। ऊर्द्ध बाहुः सन्नेवं विरौति विनदति, मे मम ग्रन्यं कश्चिन्न वृणोति ग्रन्थादस्मादर्थं चिकित्साश्च किमर्थं न बुध्यते। इति ॥३१३२ तस्करादिभ्यो रक्षा करोति, तथा सुगृहीतं शास्वमातुरस्य रभामापादयतीति । तस्मादेता इत्यादिकं लोकमुत्तरे तन्त्रे तन्तयुक्तिव्याकरणे प्रतिपादितं पठन्ति ॥ ३०॥ . ......... : चक्रपाणिः- अग्निवेशतन्त्रस्योत्तरतन्त्रस्यैवानार्षस्वात् तन्खाध्यनफलमाह-इदमनिलमित्यादि । विमल इति तन्वार्थानविचलितमनाः। प्रयोगनित्य इति नित्यं चिकित्सा.. कर्तव्या। सुखस्य प्रदाता किंवा सुखरूपस्य जीवितस्य प्रदाता सुखजीवितप्रदाता। उपचितधतिमतिबुद्धिसिदियस्य स धर्मवृद्धः॥३१॥ ....ॐ धुतिस्मृतिबुद्धिसिद्धिनित्यः इति पाठान्तरम् ।
For Private and Personal Use Only

Page Navigation
1 ... 1593 1594 1595 1596 1597 1598 1599 1600 1601