Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Ka
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
१२श अध्यायः]
सिद्धिस्थानम्।
३८२५ चिकित्सितं वह्निवेश स्वस्थातुरहितं प्रति। यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् ॥ ३३ ॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने उत्तरवस्तिसिद्धिर्नाम द्वादशोऽध्यायः ॥ १२॥ सिद्धिस्थान खसिद्धार्थ समासेन समापितम् ॥ सिद्धिस्थानस्य श्लोकसंख्याः ८६० ॥ ... चरकसंहिता समाप्ता॥
गङ्गाधरः-चिकित्सितमित्यादि। हे वहिवेश ! स्वस्थानुरहितं प्रति चिकित्सितं यत् खल्विहास्ति तदन्यत्राप्यस्ति, इह यचिकि सितं नास्ति तत् कचिदपि नास्ति । इह कायचिकित्साया बाहुल्योक्तितयाऽपरं शालाक्यादिचिकित्साया . लेशमात्र प्रदर्शितम्। तस्मादनुकं यत्किश्चित् क्रियाकल्पं लिखाम्यहम् । तद् यथा सुश्रुते-क्रियाकल्पाध्याये। सर्वशास्त्रार्थतत्त्वशस्तपोदृष्टिरुदारधीः । वैश्वामित्रं शशासाथ शिष्यं काशिपतिर्मुनिः। तर्पणं पुटपाकश्च सेकश्चाश्चोतनाञ्जने । तत्र तत्रोपदिष्टानि तेषां व्यासं निबोध मे। संशुद्धदेहशिरसो जीर्णानस्य शुभे दिने । पूर्वाहे चापराह्ने वा कार्यमक्ष्णोश्च तर्पणम् । वातातपरजोहीने वेश्मन्युतानशायिनः। आधारौ माषचूर्णेन क्लिन्नेन परिमण्डलो। समौ दृढ़ावसम्बाधौ कर्तव्यो नेत्रकोशयोः। पूरयेद् घृतमण्डस्य विलीनस्य सुखोदकैः। आ पक्ष्मायाद ततःस्थाप्यं पश्च तद्वाक्शतानि च। स्वस्थे कफे षट् पित्तेऽष्टौ दश वाते तदुत्तमम् । · चक्रपाणिः-यस्य द्वादशसाहस्रवत्यादिश्लोकतयं केचित् पठन्ति तदप्रस्तुतमिति ॥ ३२ ॥३३॥
‘गौड़ाधिनाथरसवत्यधिकारिपात-नारायणस्य तनयः सुनयोऽन्तरङ्गात् । .. भानोरनुप्रथितलोध्रवलीकुलीनः श्रीचक्रपाणिरिह कर्तृपदाधिकारी ॥ इति महामहोपाध्यायचरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुठददी कायां घरकतातूपय्यटोकायां सिद्धिस्थानव्याख्यायां उत्तरवस्तिसिद्धि
नाम द्वादशोऽध्यायः ॥ १२॥
For Private and Personal Use Only

Page Navigation
1 ... 1594 1595 1596 1597 1598 1599 1600 1601