Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1598
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः सिद्धिस्थानम्। ३६२७ लिममारः खादिग्रवकूलयेत् । कतकाश्मन्तकैरण्ड पाटलवृषवादरैः। सक्षीरद्रबकाष्ठा गोमयापि युक्तितः। खिन्नमुद्धत्य निष्पीड्य रसमादाय तं नृणाम् । तर्पणोक्तेन विधिना यथावदवचारयेत् । कनीनिके निषेच्यः स्यामित्व मुत्तानशायिनः। रक्त पित्ते च तो शीतौ कोष्णो वातकफापहो। अत्युष्णतीक्ष्णो सतत दाहपाककरौ स्मृतौ। आप्लुतो शीतलौ चास्त्र -स्तम्भरुग्घर्षकारको। अतिमात्रौ कषायब-सङ्कोचस्फुरणावहौ। हीनप्रमाणो दोषाणामुनक्लेशजननी भृशम् । युक्तौ कृतौ दाहशोफ-रुग्घर्षस्रावनाशनौ । कण्डू पदेहदूषीका-रक्तराजित विनाशनो। तस्मात् परिहरन् दोषान् विदध्या तौ मुखावहो। व्यापदक यथादोषं नस्यधूमाअनर्जयेत् । आचन्तयोश्चाप्यनयोः स्वेद उष्णाम्बुलिकः । तथाहितोऽवसाने च धूमः श्लेष्मसमुच्छितौ। यथादोषोपयुक्तन्तु नातिभवलमोजसा। रागमाचोतनं हन्ति सेकस्तु बलवत्तरम्। तो त्रिधवोपयुज्येते रोगेषु पुटपाकवत् । लेखने सप्त चाष्टौ वा विन्दवः स्नहिके दश। आश्च्योतने प्रयोक्तव्या द्वादशव तु रोपणे। सेकस्य द्विगुणः कालः पुटपाका परो मतः। अथवा कार्य निरुपयोगो यथाक्रमम् । पूर्वापराह्न मध्याहे रुजाकालेषु चोभयोः। योगायोगान् स्नेहमेके तपेणोक्तान् प्रचक्षते। रोगान् शिरसि सम्भूतान् हलातिपबलान् गुणान्। करोति शिरसो वस्तिरक्ता ये मूड़ेतलिकाः। शुद्धदेहस्य सायाह्न यथान्याध्यशितस्य तु। ऋज्वासीनस्य बध्नीयाद वस्तिकोशं ततो दृढ़म्। यथाव्याधिशृतस्नेह-पूर्ण संयम्य धारयेत् । तणोक्तदशगुणं यथादोषं विधान वित्। व्यक्तरूपेषु दोषेषु शुद्धकायस्य केवले। नेत्र एव स्थिते दोषे प्राप्तमञ्जनमाचरेत् । लेखनं रोपणश्चापि प्रसादनमथापि वा। तत्र पञ्च रसान् व्यस्तान् आदाकरसवर्जितान् । पञ्चधा लेखनं युज्याद यथादोषमतन्द्रितः। नेत्रवत्मे सिराकोश-स्रोतशाटकाश्रितम् । मुखनासाक्षिभिर्दोषमोजसा सावयेत् तु तम् । कषायतिक्तकश्चापि सस्नेह रोपणं मतम् । तत् स्नेहशत्याद वर्ण्य स्याद दृष्टेश्च बलवर्द्धनम्। मधुरं स्नेहसम्पन्नमञ्जनन्तु प्रसादनन् । दृष्टिदोषप्रसादार्थ स्नेहनार्थश्च तद्धितम्। यथादोषं प्रयोज्यानि तानि दोषविशारदः । अञ्जनानि यथोक्तानि प्राह्नसायाचत्रिषु। गुटिकारसचूर्णानि त्रिविधान्यञ्जनानि तु। यथापूर्व बलं तेषां श्रेष्ठमाहुर्मनीषिणः । हरेणुमात्रा वर्तिः स्याल्लेखनस्य प्रमाणतः। प्रसादनस्य चाध्यर्द्ध द्विगुणा रोपणस्य च । रसानुनस्य मात्रा तु पिष्टवर्तिमिता मता। द्विञ्चितुःशलाका च खूणस्याप्यनुपूव्वशः। तेषां तुल्यगुणान्येव विदध्याद भाजनान्यपि। सौवर्ण राजतं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1596 1597 1598 1599 1600 1601