Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1599
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८२८ चरक संहिता | [ उत्तरवस्तिसिद्धिः शार्ङ्गं ताम्र वंदूय्य कांस्यजम् । आयसानि च योज्यानि शलाकाञ्च यथाक्रमम् । बक्तयोमु कुलाकारा कलायपरिमण्डला । अष्टाङ्गला तनुर्मध्ये सुकृता साधु निग्रहा । औदुम्बर्य्यश्मजातापि शारीरी वा हिता भवेत् । वामेनाक्षि विनिर्भुज्य हस्तेन सुसमाहितः । शलाकया दक्षिणेन क्षिपेत् कानीनमञ्जनम् । आपा वा यथायोग्यं कुर्य्याच्चापि गतागतम् । वत्र्मोपलेपि वा यत् तदहल्यैव प्रयोजयेत् । अक्षि नात्यन्तयोरञ्ज्याद् बाधमानोऽपि वा भिषक् । न वा निर्वान्तदोषेऽक्षिणधावनं सम्प्रयोजयेत् । दोषः प्रतिनिवृत्तः सन् हन्याद् दृष्टेर्बलन्तथा । गतदोषमपेतास्त्र पश्चाद् यत् सम्यगम्भसा । प्रक्षाल्याक्षि यथादोषं काय्यं प्रत्यञ्जनं ततः । श्रमोदावर्त्त रुदित मद्यक्रोधभयज्वरैः । वेगाघातशिरोदोषश्चार्त्तानां नेष्यतेऽञ्जनमिति ।। ३३ ।। गङ्गाधरः- ग्रन्थं समापयति- अग्नीत्यादि । Acharya Shri Kailassagarsuri Gyanmandir अग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते । सिद्धिस्थानेऽष्टमेऽप्राप्ते तस्मिन् दृढ़बलेम तु । प्रतिसंस्कृत एवात्र द्वादशाध्याय एव च । स्यादुत्तरवस्तिसिद्धि समाप्ता तत्र वै पुनः । गङ्गाधरेण वदशन जल्पकल्पतरौ कृते । सिद्धिस्थानेऽष्टमे स्कन्धे शाखा तु द्वादशी जता । स्यादुत्तरवस्ति सिद्धि- जल्पाख्या सम्प्रपञ्चिता । इत्युत्तरवस्तिसिद्धि जल्पाख्या द्वादशी शाखा ॥ १२ ॥ द्वादशाध्यायिकमष्टमं सिद्धिस्थानं समाप्तम् । 'स्थानी चरकसंहितायुर्वेदः समाप्तः ॥ ॥ श्र शिवः ॥ ॥ श्रीः ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1597 1598 1599 1600 1601