Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1597
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२६ चरक-संहिता। [उत्तरबसिमितिः रोगस्थानविशेषेण केचित् काल प्रचक्षते। यथाक्रमोपदिष्टेषु त्रीण्येक पश्च सप्त च। दश दृष्टयामथाष्टौ च वाक् शतानि विभावयेत् । ततश्चापागतः स्नेह स्रावयिखाक्षि शोधयेत् । खिन्नेन यवपिष्टेन स्नेहवीय्यरितं ततः। यथास्वं धूमपानेन कफमस्य वियोधयेत्। एकाहं वा त्राहं वापि पश्चाहं चेष्यते परम्। तर्पणे तृप्तिलिङ्गानि नेत्रस्यमानि लक्षयेत् । सुखस्वमावबोधत्वं वशय वर्णपाटवम् । नित्तिाधिविध्वंसः क्रियालाघवमेव च। गुळविलमतिस्निग्धमत्र कण्डूपदहवत् । शेयं दोषसमुक्लिष्टं नेत्रमत्यर्थतर्पितम्। रूक्षमाविलमसान्यमसहं रूपदर्शने । व्याधिद्धिश्च तक्षयं हीनतर्पितमक्षि च। अनयोदोषबाहुल्यात् प्रयतेत चिकित्सिते । धूमनस्याञ्जनैः सेकै रूक्षः स्निग्धश्च योगवित् । ताम्य त्यतिविशुष्कञ्च यद्रक्षं चातिदारुणम्। शीर्णपक्ष्माविलं जिह्म रोगक्लिष्टश्च यभृशम् । तदक्षि तपणादेव लभेतोर्जामसंशयम् । दुदिनात्युष्णशीतेषु चिन्तायां सम्भ्रमेषु च । अशान्तोपद्रवे चाक्षिण तर्पणं न प्रशस्यते। पुटपाकस्तथतेषु नस्य येषु च गर्हि तम्। तर्पणा न ते प्रोक्ताः स्नेहपानाक्षमाश्च ये। ततः प्रशान्त. दोषेषु पुटपाकक्षमेषु च। पुटपाकः प्रयोक्तव्यो नेत्रेषु भिषजा भवेत् । स्नेहनो लेखनीयश्च रोपणीयश्च स त्रिधा। हितः स्निग्धोऽतिरूक्षस्य स्निग्धस्यापि च लेखनः। दृष्टेबलार्थ मितरः पित्तामृगवणवातनुत् । स्नेहमांसवसामज्ज-मेदा वाद्वौषधः कृतः। स्नेहनः पुटपाकस्तु धार्यों द्वे वाकशते तु सः। जागलानी यकृन्मांसलेखनद्रव्यसम्भृतैः। कृष्णलौहरजस्तान-शङ्कविद्रुमसिन्धुजः । समुद्रफेनकासीस-स्रोतोजदधिमस्तुभिः। लेखनो चाकशतं तस्य परं धारणमुच्यते। स्तन्यजाङ्गलमध्वाज्य तिक्तद्रव्यविपाचितः। लेखनात् त्रिगुणो धार्यः पुटपाकस्तु सेपणः । वितरेत् तर्पणोक्तन्तु धूमं हिला तु रोपणम् । स्नेहस्वेदी द्वयोः कायौं कार्यो नैव च रोपणे। एकाहं वा ग्रहं वापि हं वाप्यवचारणम् । यन्त्रणस्तु क्रियाकालाद द्विगुणः काल इष्यते। तेजांस्यनिलमाकाशमादर्श मास्वराणि च । नेक्षेत तर्पिते नेत्रे पुटपाककृते तथा। मिथ्योपचारादनयोयों व्याधिरुपजायते। अञ्जनाश्च्योतनस्वेदर्यथास्वं तमुपाचरेत् । प्रसन्नवर्ण विशदं वातातपसहं लघु। सुखस्वमावबोधाक्षि-पुटपाकगुणान्वितम्। अतियोगाद रुजः शोफः पिडकास्तिमिरोगमः। पाकोऽस हर्षणञ्चापि हीने दोषोदगमस्तथा । अत ऊप्रवक्ष्यामि पुटपासप्रसाधनम् । द्वौ विल्बमात्रौ श्वष्णस्य पिण्डौ मांसस्य पेषितौ। द्रव्याणां विल्वमात्रन्तु द्रवाणां कुड़वो मतः। तदैकत्र समालोज्य पत्रः सुपरिवेष्टितम् । काश्मरीकुमुदरण्ड-पमिनीकदलीभवैः । मृदाव For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1595 1596 1597 1598 1599 1600 1601