Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२श अध्याः ] सिद्धिस्थानम्।
यथाम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा। प्रबोधनप्रकाशाथोस्तथा तन्त्रस्य युक्तयः ॥ २६ ॥
एकस्मिन्नपि यस्येह शास्त्रे लब्धा सदा मतिः। _स शास्त्रमन्यदप्याशु युक्तिं ज्ञात्वा प्रबुध्यते ॥
भधीयानोऽपि शास्त्राणि तन्त्रयुक्ताविचक्षणः । नाधिगच्छति शास्त्रार्थानान् भाग्यक्षये यथा ॥ दुर्य होतं निणोत्येव शास्त्रं शस्त्रमिवाबुधम् ।
सुगृहीतं तदेव शं शास्त्र शस्त्रश्च रक्षति ॥ ननु तन्वयुक्तीनां कि प्रयोजनमित्यत आह-यथेत्यादि। अम्बुभयनस्थाको यथा प्रबोधनार्थः प्रकाशनार्यश्च, एवं वेश्मनो यथा प्रदीप प्रबोधनार्यः प्रकाशार्थश्च, तथा तन्त्रस्य युक्तयः प्रबोधनप्रकाशार्थाः शास्त्राणामिति ॥ २९ ॥
गङ्गाधर--एकस्मिन्नित्यादि । यस्य जनस्यकस्मिञ्छास्त्रे सदा मतिर्लम्मा, स जनोऽन्यच्छास्त्रमपि युक्तिं शाखा प्रबुध्यते । अधीयान इत्यादि । शास्त्राण्यधीयानोऽपि तन्त्रयुक्त्यविचक्षणः यस्तन्त्रयुक्तीर्न वेत्ति स शास्त्रार्थान् नाधिगच्छति यथा भाग्यक्षयेऽर्थानाधिगच्छतीति। दुर्य हीतमित्यादि। दुर्य हीतं शास्त्र सल्ययुधं क्षिणोत्येव दुर्ग हीतं शस्त्रमिव । सुगृहीतं तच्छास्त्रं बुधं रक्षति शस्त्रश्च व्यासोका इत्यादि। समासाभिहिता इत्यनेन अतिसङ्क्षिप्ते तन्त्रे सर्वास्तन्तयुक्तयो भवन्तीति दर्शयति, किंवा समासाभिहिता एकदेशेन दृश्यन्ते इति सम्बन्धः। तन्तयुक्तीनां कार्य दृष्टान्तेन वायसाह-यत्यादि। यथाम्बुजवनख सङ्कविता विस्तारको कस्तथा सकसिखायस्य विस्तारकास्तन्तयुक्तयः प्रबोधनाद् भवन्ति । दीरराष्टान्तेन तु यथा दीपस्तमसा पिहितं प्रामपति, तमा हेल्चाविकारखान्तयुकया सन्तमय गूढं प्रकाशयन्तीति वक्ष्यति । तदेवार्थद्वयं तम्सीनां सम्माभियोकं प्रबोधनप्रकाशार्था इति ॥ २९॥ . ..... . .. ... पाणि- व्याजाससफळमाह-एकस्मिनपीत्यादि । शास्त्रे दर्शनसम्बाकायो दोषगुणामाह-हीवमित्यादि। वहीतं शस्त्रं यथात्मन पुत्र पदच्छेवादिकमाल, तथा गृहीतं शास्तं मिथ्यामेषजप्रयोगादात्मनोऽपि व्यापदमावहति । यथा वा सामुग्रहीतं
For Private and Personal Use Only

Page Navigation
1 ... 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601