Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobaith.org
Acharya Shri Kailassagarsuri Gyanmandir
३८२२ चरक-संहिता। [उत्तरपतिसिदि .
तन्त्रे समासव्यासोक्ता भवन्त्येता हि कृत्वशः।
एकदेशेन दृष्टा तु समासाभिहितं यथा ॥ तथा वातपित्तकफदुष्टो व्रग इति ॥०॥ निर्वचन मिति। निव्वचन नाम तन्त्रयुक्तिः सा. यनिश्चितमुच्यते। यथा-तत्रायुर्वेदयतीत्यायुर्वेद इति। सुश्रुते चनिश्चितं वचनं निर्वचनम्। यथा-आयुविद्यतेऽस्मिन्ननेन वायुविन्दतीत्यायुव्वंद इति ॥०॥ सभियोग इति । सनियोगो नाम तन्त्रयुक्तिः सा, यदिदमेव कार्य नेदं काय्य मित्येवं प्रेरणम्। यथा-मात्राशी स्यात्, यथा च देवगोब्राह्मण गुल्टद्धसिद्धाचार्यानच्चयेदित्येवमादिः। मुश्रुते च-इदमेव कत्र्तव्यमिति नियोगः । यथा-पथ्यमेव भोक्तव्यमिति ॥०॥ विकल्पनमिति। विकल्पो नाम तन्त्रयुक्तिः सा यनवेति विशेषेण कल्प्यते। यथा-मद्यमल्पं न वा पेयमथवा मुबहूदकमिति। सुश्रुते च-इदञ्चेति विकल्पः। यथा-रसौदनः सधृता यवागूर्वा । इति ॥०॥ मत्युच्चार इति। प्रत्युच्चारो नाम तन्त्रयुक्तिः सा, यत् पूर्वमुच्चरितं पुनस्तथवोचार्य्यते। यथा-पविरेचनशतानि भवन्तीति यत् पूर्वमुक्तं तत् प्रत्युच्चार्य ते, यथा-विरेचनशतानीति यदुक्तमिति ॥०॥ अथ संशयः। संशयो नाम सन्दिग्धेश्वर ध्वनिश्चय इत्येवमादिः । नेयं मुश्रुतेऽभिहिता, तस्याँ संहितायां तथाप्रयोगाभावात् । उद्धार इति। उद्धारो नाम तन्त्रयुक्ति सा, यदुपदिष्टायमनुसृत्योद्धार्यते। यथा-कटुतिक्तकषायातिरूक्षसन्दुष्टमोजनेरित्युक्त्वा मरिचादिक-निम्बादितिक्त-हरीतक्यादिकपाया इत्येवमादिद्रव्यमुद्धार्यते ॥०॥ सम्भव इति । सम्भवो नाम तन्त्रयुक्तिः सा, यो यतः सम्भवति स तस्य सम्भव इति मागभिहितम् । - यथा-दोषा व्याधीनां सम्भवः ॥०॥ इति षट्त्रिंशत्तन्त्रयुक्तय इह तन्त्रे भूषणानि भवन्ति । समासध्यासाभ्यामुक्ता इह तन्त्रे भवन्ति । कथम् ? यथा खल्वेकदेशेन दृष्टया कृत्स्नशोऽनयनेषु दृष्टो भवति तथा समासाभिहितं शाला कृत्स्नस्य शाता स्यात् । सम्भवो नाम पडू यस्मिन् उपपद्यते स तस्य सम्भवः, यथा-मुखे व्यङ्गनीलिकादयः सम्भवन्ती. स्यादि। इत्येताः षट्त्रिंशत् तन्तयुक्तयो ब्याहृताः। भहारहरिश्चन्द्र ण चतनस्तन्मयुक्तयः परि. प्रभयाकरणव्युत्क्रान्ताभिधानहेत्वाख्या ध्याहृमः, ताश्च तन्ने अपठितत्वादेतास्वेवान्तर्भावनीयाः । तन परिप्रभ उद्देशेऽन्तर्भवति व्याकरणन्तु व्याख्याने। व्युत्क्रान्ताभिधानं निर्देशभेदः। हेतुमदेन पानि प्रत्यक्षादीनि प्रमाणान्युक्तानि तानि हेतावन्तर्भवन्ति । चतुइंश तन्नदोषा भवन्ति सत्तरतन्ने प्रतिपादितत्वान् नेह विलिखिताः। सम्प्रति तन्तयुक्तीरुद्दिश्य भनुसरणमाह-तन्ने समास
For Private and Personal Use Only

Page Navigation
1 ... 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601