Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२ अध्यायः ]
सिद्धिस्थानम् ।
पूर्वपचविधानानु-मतव्याख्या नसंशयाः । भतीताना गतावेचा स्वसंज्ञोह्यसमुच्चयाः ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
३८१६
"
,
1
कृष्टधनुर्डर इति पार्थे सर्वोत्कृष्टधनुरखायोगव्यवच्छेदो नकान्तः सर्व्वलाभावात् । पार्थादन्यस्मिन् सब्र्वोत्कृष्टधनुर्द्धरलयोगव्यवच्छेदश्च नकान्तः सर्व्वत्राभावात् || || नकान्त इति । नैकान्तिकं नाम तन्त्रयुक्तिः सा, कचित् सजातीये तथा कचिदन्यथेति । यथा - सन्ति के प्रत्यक्षपराः परोक्षत्वात् पुनर्भवस्य नास्तिक्यमाश्रिताः सन्ति चापरे आगमप्रत्ययादेव पुनर्भवमिच्छ न्वीति । सुश्रुते च - कचित् तथा कचिदन्यथेति यः सोऽनकान्तः । यथा केचिदावा ब्रुवन्ते द्रव्यं प्रधानं केचिद्रसं केचिद् वीर्य के चित्र विपाकमिति ||०|| अपवर्ग इति । अपवर्गों नाम तन्त्रयुक्तिः सा यत् पुनरभिव्याप्याप कर्षेणम् । यथा - सर्व्वमलं पित्तकरमन्यत्र दाडिमामलकात् । सुश्रुते चअभिव्याध्यापकर्षेणमपवर्गः । यथा अस्वेद्या विषोपसृष्टा अन्यत्र कीट विषादिति |||| विपर्य्यय इति । विपर्य्ययो नाम तन्त्रयुक्तिः सा यद् यस्य विपरीतम् । यथा - स्वाद्वम्ललवणा वायुं कषायस्वादुतिक्तकाः । जयन्ति पित्तं श्लेष्माणं कषायकटुतिक्तका इति, तद्विपरीतं लभ्यते कटुम्ललवणाः पित्तं स्वाद्वम्ल लवणाः कफम् । कटुतिक्तकषायाश्च कोपयन्ति समीरणमिति विज्ञायते । सुश्रुते. चोक्तं - यद् यत्राभिहित तस्य प्रातिलोम्यं विपय्यैयः । यथा - कुशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढ़ादयः सुचिकित्स्याः स्युरिति ॥०॥ पूब्बेंपक्ष इति । पूर्वेपक्षो नाम तन्त्रयुक्तिः सा य आक्षेपपूच्बेक प्रश्नः । यथा - निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथमिति । सुश्रुते च - आक्षेपलूटकः प्रश्नः पूर्वपक्षः । यथा-कथं वातनिमित्ताश्चत्वारः प्रमेहा असाध्या भवन्तीति ||०|| विधानमिति । विधानं नाम तन्त्रयुक्तिः सा, यत् प्रकरणानुपूर्णाभिधीयते । यथा - उच्चर्भाष्यं रथक्षोभश्चातिचंक्रमणासने। अजीर्णाहितमोये च दिवास्वमच मैथुनमित्यष्टमहादोषाणां प्रकरणानुपूर्या लिङ्गं भेषजवोक्तमिति विधानम् । सुश्रुते च प्रकरणानुपूर्व्याभिहितं विधानम् । यथासथिमम्मण्येकादश प्रकरणानुपूर्व्याभिहितानि ||०|| अनुमतमिति । अनुमतं झसे न विपरीतावि चोपशेते इति । पूर्वपक्षो नाम प्रतिज्ञातार्थवाक्यार्थसन्दूषकं वाक्यम् । यथा - मध्यान् न पयसाऽभ्यवहरेदिति प्रतिज्ञातार्थस्य सर्व्वानेव मत्स्यान् न पयसाऽभ्यवहरेदम्यस चिलिचिमादित्यस । दुष्टिशब्देन मलानां हीनत्वमधिकत्वमाचार्य्यगृहीतमाचाय्र्यो वर्णयति- 'मल

Page Navigation
1 ... 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601