Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
३८०८
[ उत्तरवस्तिसिद्धिः
संयुक्तः सैन्धवयावशूकक्षौद्रतैलयुक्तो वस्तिः श्लेष्मव्याधिहरो वय वातशुकसङ्गाजीर्णविसूचिकालसकेषु देयः ॥ २० ॥
अत ऊ वृष्यतमान् स्नेहान् व्याख्यास्यामः । शतावरीगुडूची विदार्य्यामलकद्राचाखर्जूराणां यन्त्र पीड़ितानां रसप्रस्थं पृथगेकैकं तदुवद घृततैलाभ्यां गोमहिष्यजातीराणां द्वौ द्वौ दद्यात् । जीवकर्षभकमेदामहामेदात्वक्क्षीरीशृङ्गाटकमधूलिकामधुकोच्चटकपिप्पली - पुष्कर वीज- नीलोत्पल-कदम्बपुष्पपुण्डरीककेशर कल्कान् पृषत्तरनुमांसकुक्कुटचटकचकोरमत्ताक्षवर्हिजीवञ्जीवककुलिङ्गकनीलहंसानां रसं वसामज्ज्ञोश्च प्रस्थं दत्त्वा साधयेत् । ब्रह्मघोषशङ्खरहभेरीनिर्ह्रादः सिद्ध सितच्छत्रकृतच्छायं गजस्कन्धमारोहयेत् । भगवन्तं वृषभध्वजमभिपूज्य तं स्नेहं त्रिभागमाचिकं समाक्षिकं वा मङ्गलाशीःस्तुतिदेवतार्च्चनैर्वस्तिं गमयेत् । नृणां स्त्रीविहाराणां नष्टरेतसां चतक्षीणविषमज्वरार्त्तानां व्यापन्नयोनीनां बन्ध्यानां रक्तगुल्मिनीनां मृतापत्यानामनार्त्तवानाञ्च स्त्रीणां सिद्धः कृतः कुटजफलादिकषायेणोपकल्पितः समासेन मिलितः सन्धवादियुक्तो वस्तिः श्लेष्म व्याधिहरादिः । इति यापना वस्तयः उक्ताः ॥ २० ॥
गङ्गाधरः - अत ऊद्ध मित्यादि । वृष्यतमान् स्नेहाननुवासनान् । शतावरीत्यादि । शतावर्य्यादीनां सप्तानां प्रत्येकं यन्त्रपीड़ितरसस्यंकंकं प्रस्थं गवादिक्षीराणां प्रत्येकं द्वौ द्वौ प्रस्थौ दद्यात्, तत्र जीवकादीनां कल्कान् यथाई दद्यात् । पृषदादीनां मांसं कुक्कुटादीनाञ्च मांसश्च काथयित्वा रसं वसामज्ज्ञोश्च प्रत्येकं प्रस्थं दत्त्वा साधयेत् । ततः सिद्धं तत् उद्धृतं स्नेहं ब्रह्मघोषवंदशब्दः स्वस्त्यर्थ वचनः शङ्खादिनिहूदः श्वेतच्छत्रेण कृतच्छाय गजस्कन्धमारोहयेत् । प्रधानत्वान्मधुवैलिका शेयाः । द्विपञ्चमूकीत्यादिकस्त्रिंशः । त्रिंशत्संख्या वस्तिसूखीयसिद्धि
- पठितव्याच्चह पठनीयाः ॥ १९ ॥ २० ॥
•
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only

Page Navigation
1 ... 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601