Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1580
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अध्यायः सिद्धिस्थानम्। ३८०६ क्षीणमांसरुधिराणां पथ्यतमं रसायनमुत्तमं बलीपलितनाशनं विद्यात् ॥ २१॥ इति चतुःस्नेहः। . बलागोक्षुरकरानाश्वगन्धाशतावरीसहचराणां शतं शतमायोज्य जलद्रोणशते प्रसाध्यम्। तस्मिन् जलद्रोणावशेष रसे वस्त्रपूते विदार्यामलकवरसयोर्वस्तमहिषवराहवृषकुक्कुटवहिहंसकारण्डवसारसरसानां घृततैलयोश्चैकैकं पृथक् प्ररथम अष्टौ प्रस्थान् क्षीरस्य दत्त्वा चन्दनमधूलिकात्वकक्षीरीविसमृणालो लपटोलफलात्मगुप्तानपाकितालमज्जखर्जर-मृद्वीकातामलकी-कण्टकारी-जीवकर्षभकक्षुद्रसहामहासहाशतावरीमेदामहामेदापिप्पलीहीवेरत्वपत्रकल्कांश्च दत्वा साधयेत् । ब्रह्मघोषादिना विधिना तत् सिद्धं वस्तिमादद्यात्। तेन स्त्रीशतं गच्छेत् न चैवात्र दत्ते विहाराहारयन्त्रणा कचित् । एष वृष्यो वण्यों वृहण आयुष्यो बलीपलितनुत् चतक्षीणनष्टशुक्रविषमज्वरार्तानां व्यापनयोनीनाश्च पथ्यतमः ॥२२॥ भगवन्त शिवमभिपूज्य तं स्नेहं तस्य तृतीयभागमाक्षिकयुक्तं समाक्षिकं वा मालादिपूच्चकैरितं गमयेत् । शेषमाशीः ॥२१॥ चतुःस्नेहः । गङ्गाधरः-बलेत्यादि। बलादीनां शतं शतं पलमायोज्य जलद्रोण. सते पत्वा तस्मिन् द्रोणावशेषे रसे वस्त्रपूते विदा-मलकयोः स्वरसयोरेककं प्रस्थं वस्तादीनां सारसान्तानां मांसरसानामे के प्रस्थं घृत. तलयोश्च प्रस्थकर्क क्षीरस्याष्टौ प्रस्थान दत्त्वा चन्दनादीनां कल्कान् घृततलपादिकान दत्त्वा साधयेत् स्नेहपाकविधिना पचेत् । मुद्रापाके सति बलपूतं चक्रपाणिः-स्नेहवस्तिमन्थांशं दर्शयन् स्नेहानाह-मत अमित्यादि। मत्ताक्षः कोकिलः । जीवजीवो विदर्शनमृत्युः। ब्रह्मघोषो वेदध्वनिः । ब्रह्मघोषादय मणद्वारा उपकारका ॥२॥ चक्रपाणि:-बलेस्यादिकं द्वितीयं तैलम् ॥ २२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601