Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1578
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अध्यायः सिद्धिस्थानम्। ३८०७ चतुःप्रस्थधृतं हतुषार्डपलं सैन्धवा क्षयुक्तो वस्तिवृष्यतमो मूत्रकृच्छपित्तव्याधिहरो रसायनः।मधुतलं चतुःप्रसृतं तुल्योष्णोदकं शतपुष्पार्द्धपलं सैन्धवा क्षयुक्तो वस्तिः दीपनो वृहणो बलवर्णकरो निरुपद्रवो वृष्यतमो रसायनः क्रिमिकुष्ठोदावर्त्तगुल्माझेब्रध्नप्नीहमेहहरः। तद्वत् सह मधुघृताभ्यां पयस्तुल्यो वस्तिः पूर्वकल्पेन बलवर्णकरो वृष्यतमो निरुपद्रवो वस्तिमेढ़पाकपरिकर्तिकामूत्रकृच्छपित्तव्याधिहरो रसायनश्च ॥ १६ ॥ मधुघृताभ्यां मांसरसतुल्यो मुस्ताचयुक्तः पूर्ववद् वस्तिः बलाशपादहर्षगुल्मजानूरुकुञ्चनवस्तिवृषणमेत्रिकोरुपृष्ठशूलहरः। सुरासौवीरकुलत्थमांसरसमधुघृततैलसप्तप्रसृतं मुस्तशताहाकल्कितं सलवणो वस्तिः सर्ववातरोगहरः। द्विपञ्चमूलीत्रिफलावित्वमदनफलकषायोगोमूत्रसिद्धः कुटजमदनफलमुस्तककल्कचतुःप्रस्थं हवुषाद्धपलकल्कं सन्धवस्या क्षयुक्तो वस्तिष्यतमः। मध्वियादि । मधुनो द्विप्रसृतं तलस्य द्विप्रसृतमिति चतुःप्रसृतम् । उष्णोदकं तुल्यं चतुःप्रसृतम् । शेतपुष्पार्द्ध पलकल्कयुक्तंसन्धवस्या क्षयुक्तो वस्तिर्दीपनादिः । तवदित्यादि। मधुघृताभ्यां द्वाभ्यां तुल्यं पयो यत्र स वस्तिस्तद्वत् पूर्वकल्पेन सह चष बल. वर्णादिकरप्रभृति ॥१९॥ गङ्गाधरः-मधुघृताभ्यामित्यादि। मधुघृताभ्यां तुल्यो मांसरसो यत्र स वस्तिमुस्ताक्षकल्कयुक्तः पूर्ववद् बलाशादिहरः। सुरेत्यादि। मुरादीनां सप्तानां प्रत्येकमेककास्तमिति सप्तपसृतं मुस्तशताहाकल्कयुक्तं ससन्धवलवणो वस्तिः सव्वैवातहरः। द्विपञ्चेत्यादि। दशमूल्यादीनां कषायो गोमूत्रे पक्त्वा तल मृगैषेत्यादिनोक्तः सप्तदश। विष्किरैश्च लावादिभिश्च मयूरकुक्क टवर्जितविंशतिः । भानपैश्चमरादिभिर्नव। विलेशयः श्वेतश्यामादिभिश्चतुर्दश। मधुघृतद्विप्रसृतमित्यादिक एकविंशतितमः। घृतलेत्यादिको द्वाविंशतितमः। मधुतैलमित्यादिकस्तयोविंशतितमः। तदवन्मधुघृताभ्यामित्यादिकचतुर्विंशतितमः। एतदन्ताः अनत्रिंशत्तमाः प्रयोगा उताः। मधुतक For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601