Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1585
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३८१४ चरक संहिता । श्रतस्तत्रोत्तममिदं चरकेणाति (प्रा) - बुद्धिना । संस्कृतं तनु संसृष्टं विभागेनोपलचयते ॥ तच्छङ्करं भूतपतिं संप्रसाथ समापयत् । अखण्डार्थं दृढ़बलो जातः पञ्चनदे पुरे ॥ कृत्वा बहुभ्यस्तन्त्रेभ्यो विशेषाच्च बलोच्चयम् । सप्तदशौषधाध्याय-सिद्धिकल्पैरपूरयत् ॥ २८ ॥ इदमन्यूनशब्दार्थं तन्त्र' दोषविवर्जितम् । षट्त्रिंशता विचित्र हि भूषितं तन्त्रयुक्तिभिः ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only [ उत्तरथसिद्धि । विस्तृणाति इत्येवं पुनर्नवं कुरुते, अतो हेतोरिदं तन्त्रोत्तमं धरकेणातिबुद्धिना संस्कृतं तनु स्वल्पं संश्लिष्टं विभागेनोपलक्ष्यते । तदित्यादि । तच्चरकसंस्कृतं तन्त्रं चिकित्सास्थानस्य शेषसप्तदशाध्यायकल्पस्थान सिद्धिस्थानमप्राप्तं दृढ़ बलः पश्चनदे वाराणसीक्षेत्रे पञ्चनदपुरे कपिलबालाज्जातः शङ्करं भूतपतिं शिवं सम्प्रसाद्य तन्त्रस्याखण्डार्थं खण्डाभावकरणार्थं समापयत् । बहुभ्यस्तन्त्रभ्यो बलोचयं कृला चिकित्सास्थानस्य शेषसप्तदशाध्याय सिद्धिस्थान कल्पस्थानरपूरयत् ।। २७ । २८ ।। गङ्गाधरः- इदमित्यादि । तत् पूरणेनंदं तन्त्रमन्यूनशब्दस्यार्थ वाध्यं दोषन सम्यगर्थावगमः, तेन तद्दोषनिरासाथ संस्कर्त्ता युज्यते । अतः तन्शोत्तममिदं चरकेण संस्कृतम् । पूर्वग्रन्थस्वाती व विस्तरत्वादिना तन्त्राभिधानं पूर्व्वश्रोतृजनाभिप्रायादेव बोद्धव्यम् । इदानीन्तनश्रोतृपुरुषाभिप्रायेण तु संस्कतुः संस्कारो ज्ञेयः । उक्त-' - "संक्षेपोकं प्रतिहन्ति विस्तरोकंतु गृह्यते । संक्षेपविस्तरौ कृत्वा संस्कुर्य्यात् तन्त्रमादितः ॥” इति । पुराणञ्च पुनर्नवमिति विस्तारसङ्घ- पादिना पुनर्नवं कुरुते । चरकसंस्कारात् पूर्णतां दर्शयन् दृढ़बल माह- - तस्त्वित्यदूरान्तरीक्षया, "तेन दृढ़बलप्रतिपादितैकचत्वारिंशदध्यायानां विंशाध्यायशतविभागता युज्यते इति नोनावनीयम् । आत्मनः पञ्चनदपुरभवत्वेन श्रेष्ठप्रदेशभवत्वं दर्शयति । आत्मनः संस्कारे तन्त्रान्तरादिनाण संस्कारं दर्शयचाह - कृत्वा बहुभ्य इत्यादि । तः सेभ्यः सुश्रुत विदेहादितन्त्रेभ्यश्च विशेषय वरकोकार्थादतिरिक्त रूपस्य स्वयः विशेषाच्च बलोच्चयः तमभ्यतन्त्रेभ्यः कृत्वा सप्तदशीपचाध्याय "सिद्धिकरूपैरिदमनन्यून शब्दार्थं तसं दोषविवर्जितं पञ्चत्रिंशत्तन्सयुतिभूषितमपूरपद व इति योजना | तस भूमिपतितानामनां धान्यादिवीजानां शेधन्या संहरणं युक्तम् । एतेन तन्त्रेषु 'पत् सारभूतं तच्चरकाचार्यैः संगृहीतम् ॥ २८ ॥ चक्रपाणिः यथानुपूरितमिति दर्शयति अन्यूनशब्दार्थमिति । तम्मदोषासुई

Loading...

Page Navigation
1 ... 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601