Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३८१२
चरक-संहिता। [ उत्तरवस्त्रिसिद्धि एते माक्षिकसंयुक्ताः कुर्वन्त्यतिवृषं नरम् । नातियोगं न वायोगं स्तम्भितास्तेन कुर्वते॥ मृदुत्वान्न निवर्तन्ते दृष्टा खेते प्रयोजिताः। समूत्रस्तिभिस्तीक्ष्णैराग्यश्च तिप्रमेव च। शोषाग्निनाशपाण्डुत्व-गुल्माश-परिकर्तिकाः । वरश्चैवातिसारश्च यापनात्यर्थसेवनात्।। अरिष्टक्षीरसीध्वाधास्तत्रेष्टा दीपनी क्रिया ॥ . युक्त्या तस्मानिषेवेत यापनान् न प्रसङ्गतः । इत्युच्चैर्भाष्यपूर्वाणां व्यापदः सचिकित्सिताः। विस्तरेण पृथक्प्रोक्तास्तेभ्यो रक्षेत् सदा नरान् ।
उच्चैर्भाष्यादितो नृणां जायते हि सदा भयम् ॥ २५ ॥ विस्तरतस्तु तेषां प्रत्येकगणनया षोडशोत्तरशतद्वयं वस्तिविशेषाः। एते माक्षिकसंयुक्ता नरमतिषं करोति। नातीत्यादि। ते वस्तयस्तेन स्तम्भिताः सन्तो नातियोगं न चायोगं कुचते। एते वस्तयः प्रयोजिता मृदुखान निवर्तन्ते इति दृष्ट्वा समूत्रस्तीक्ष्णवेस्तिभिः क्षि ममाप्यः प्रायः स्यात् । यापनावस्त्यतियोगदोषमाह-शोषेत्यादि। यापनावस्तेरत्यर्थ. सेवनाच्छोषादयः स्युः। तत्र चिकित्सामाह-अरिष्टत्यादि । दीपनी जाठराग्नि. वर्धिनी क्रिया चेष्टा सम्मतेत्यर्थः। तस्माच्छोषादिसम्भवाद् युक्त्या यापनान् वस्तीन निषेवेत । न प्रसङ्गतो निरन्तरतो न सेवेतेति। उपसंहरति-इत्युच्चरित्यादि। उच्च ष्यादितो हि नृणां सदा भयं जायते ॥२५॥
इति प्रत्येकं निर्दिष्टा वस्तयः। स्नेहः समं एकोनत्रिंशद् भवन्तीत्यर्थः। समाहारसंख्यामाह-के पाते षोडशोत्तरे इति। तच्च यथास्माभिर्व्याख्यानं तथा तत्प्लोक्तमेव पूर्यते। अतिवृषमिति शुक्रोपचयवन्तम्। स्तम्भिताश्चेति मधुना स्तम्भिताः। यापनावस्यप्रवृत्तौ कर्तव्यमाहमृत्वादि। मृदुत्वादियापनावस्यनुप्रयोगे दोषमाह-शोफेत्यादि । एतच्छोफादिषु चिकित्सामाह-अरिष्ट त्यादि। तस्मादिति यापनान्यथाप्रयोगे शोथादिदर्शनात् । न प्रसान्त इति भनम्पासतः। तेभ्यो रक्षेदिति सांयादिजन्यव्यापचयो रक्षेत् ॥२५॥
For Private and Personal Use Only

Page Navigation
1 ... 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601