Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1586
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११वा अध्यायः ] सिद्धिस्थानम् । तत्राधिकरणं योगो हेत्वर्थोऽर्थः पदस्य च । प्रदेशोदेशनिर्देश - वाक्यशेषाः प्रयोजनम् ॥ तिं पशिता तन्त्रयुक्तिभिर्भूषितं विचित्रमिति । काः पुनः षट्त्रिंशत् तन्त्रयुक्तयः इत्यत आह-तत्रेत्यादि । तत्र तन्त्रयुक्तिषु तन्त्रसमन्वयार्थं योजनामु त्रिंशत्सासु मध्ये प्रथमा तन्त्रयुक्तिरधिकरण नाम । तद् यमर्थमधिकस्पोच्यते यथा - दीर्घञ्जीवितमधिकृत्य यावदुक्तं पूर्वाध्याये तद् सर्व्वस्य दीर्घञ्जीविताधिकरणमेवं सर्व्वत्र सुश्रूते च यमर्थमधिकृत्योच्यते तदधिकरणं यथा रसं दोषं वा ||०|| योग इति । योगो नाम तन्त्रयुक्तिः सा येन वाक्यं युक्पते; यथा पादावशेषे शीते च पूते तस्मिन् सिताशतम् । दत्वा कुम्भे हे स्थाप्यं मासार्द्धं घृतभाविते । इति घृतभाविते दृढ़े कुम्भे स्थाप्यमिति योगः । सुधुते च येन वाक्यं युज्यते स योगः । यथा-तलं विबेचामृत Acharya Shri Kailassagarsuri Gyanmandir विल्व-विज्ञाभयावृक्षकपिप्पलीभिः । सिद्धं बलाभ्याञ्च सदेवदारु हिताय नित्यं गलगण्डरोगीति । सिद्धं पिवेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति मयुक्तमेवं दूरस्थानामपि पदानामेकीकरणं योगः । इति ||०|| हेर्थ इति । tan नाम कन्त्रयुक्तिः सा ग्रदन्यदुक्तमन्यार्थ साधकं भवति । यथा-विपरीतसुप्राव्यमरुतः सम्मग्राम्यतीत्यादुत्तवा विपरीतगुणर्देशमात्राकालोपपादितः भेषज र्विनिवर्त्तन्ते विकाराः साध्यसम्मता इत्येतदुक्तमदेशाकालामात्राभिः ...... ३८१५ 1 हृमणी सूत्रसंग्रहाक्षममित्यादिना रागभिषम् जीतीयोकास्तर्वर्जितम् । तन्त्रयुक्तिभिरिति वृक्ष्यमाणप्रतिभिः । विचिताभियययुक्तिभिः । तन्त्र युक्तिरेवाह । तन्त्राधिकरणमिति यस तस्ि वत् । कस्मादधिकृत्यायुर्वेदो महर्षिभिः रोगमित्यधिकरणम् । योगको नाम खेलना, उक्तानां मदानामेकीकरणम् । नवलक्षणं यथा-प्रतिज्ञा हेतूदाहरणोपन यनिगमनानि । तल प्रवि मातृजायं गर्भः । हेतुः - मातरमन्तरेण गर्भानुपपत्तेः । दृष्टान्तोपनयौ - यथा कूटागारं नानाद्रव्यसमुदायाद् यथा वा रथो नानाङ्गसमुदायात् । तस्मादेतदवोचाम मातृजश्चायं गर्भ इत्यादि निगमनम् । तस्मात् मातृजश्चायमित्येष प्रतिज्ञायोगः । एवमन्येऽपि योगार्था व्याख्येयाः । हेत्वर्थो माम येष्वन्यप्रभावहितमन्यसोपपद्यते, यथा - समानगुणाभ्यासो हि धातूनां वृद्विकारणमिति यातमधिकृत्योकं तत्र वात स्वेति वक्तव्ये यदयं समानशब्देन यथा वायोस्तथा रसादीनामपि समानगुणाभ्यासो वृद्धिकारणमिति मम्यते । पदार्थो नाम पदस्य पदयोः पदानां वार्थः । तत्र द्वन्मन इति । प्रयोरर्थो यथा आयुषो वेद इति पदयोरायुर्वेद इत्यर्थः । एवं सवाला। प्रदेशो यथा - यद् बहुत्वादर्थस्य कार्त्स्न्येनाभिधातुमशक्यत्वादविदेशेन भिबहुकः । उद्देशः प्रायोगिक इत्यादि । निर्देशो क For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601