Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1584
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अध्यायः सिद्धिस्थानम् । ३८१३ कम्मणां वमनादीनामसम्यग्योजनापदाम् । यत्रोक्तं साधनं स्थाने सिद्धिस्थानं तदुच्यते ॥ २६ ॥ इत्यध्यायशतं विशमात्रयमुनिवाङ्मयम् । हिताथ प्राणिनां प्रोक्तमग्निवेशेन धीमता ॥ दीर्घमायुर्यशः स्वास्थ्यं त्रिवर्गश्चापि पुष्कलम् । संसिद्धिमुत्तमा लोके लभते विधिना पठन् ॥ २७ ॥ सडितप्तमथ विस्तीर्ण लेशोक्तं विस्तृणाति च। ... संस्कर्ता करते तन्त्रं पुराणश्च पुनर्नवम् ॥ पच पूननवम्॥ • गङ्गाधरः-सिद्धिस्थानपद व्युत्पाद्यते-कर्मणामित्यादि। आदिना. स्थापनादीनां ग्रहणम् ॥२६॥ गङ्गाधरः-संहितामुपसंहरति । इतीत्यादि। अध्यायानां शतं विंशतेः पूरणश्च विंशम् आत्रेयस्य कृष्णात्रिपुत्रस्य पुनर्च सोर्वाङ्मयम् । दीर्घमित्यादि । हिताया अस्या विधिना पाठस्याशीर्दीर्घायुाभादिः। ससिमित्यादि। स्कर्ता यत् पुराणं तन्त्रं सङ्क्षिप्तमथ च विस्तीर्ण कस्माद यतो लेशोक्तं चक्रपाणिः-सिदिस्थानशब्दस्य निरुक्ति दर्शयन् सिद्धिस्थानाभिधेयं वाक्यार्थसंग्रहणमाहकर्मणामित्यादि। असम्यककरणापदामिति वमनादीनामसम्यक्प्रयोगे जनितानामापदां वमनादिम्यापप्रतिकारश्च सिदिस्थामाः प्रधानोपदर्शितः, तेन वमनादिषु कल्पनाभिधानमपि अनागतबमनादिन्यापासषेधप्रयोजनकं सिदिस्थाने युक्तमेव ॥ २६ ॥ चक्रपाणि:-सिद्रिस्थानं समाप्य कृत्स्नं तन्त्रमुपसंहरति-इत्यध्यायेत्यादि। भात्रेयमुनि(भुति)वाङ्मयमिति अनुकृतात्रेयवचनमयम्। एतत्तन्त्राध्ययने फलमाह-दीर्घमायुरित्यादि। लिवर्गमिति धर्मार्थकामम्, पुष्कलमिति मोलम् । किंवा पुष्कलमिति तिवर्गविशेषणम् । सिदिमिति चिकित्साप्रयोगसाध्यनष्पादकत्वम् । विधिना परनिति रोगभिषग्जीतीयोक्तेन पाठविधिना। एतद सविंशमध्यायशतं पठन् दीर्घायलोभादेवम्म्तपाठजनितधर्मवशादेव पाठजनिवशास्त्रावबोधपूर्वकशास्त्रानुष्ठानाच ॥२७॥ चक्रपाणिः-एतच्छात्रसंस्कारोपपत्युपदर्शनपूर्वकं शास्त्रस्य संस्कारको घरकादबको दयाह-जबलः संक्षिपति विस्तारपतीत्यादि । यस्माच्छास्त्रे प्रथममतिविस्तारतया प्रतिपादितेषु ४७८ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601