Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1577
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८०६ चरक-संहिता। (उत्तरवस्तिसिद्धि शकरो वस्तिरित्येते वस्तयः परमवृष्या उच्चटकेक्षुरकात्मगुप्ताश्रृतवीरप्रतिभोजनात स्त्रीशतगामिनं नरंकुय्युः॥१८॥ दशमूलमयूरकुक्कुटहंसक्काथात् पञ्चप्रसृतैर्मधुतलघृतवसामज्जचतुःप्रसृतसंयुक्तः शतपुष्पाहवुषाकल्कीकृतः सलवणो वस्तिः पादमुष्कजङ्घात्रिकवङ्क्षणवस्तिवृषणानिलरोगहरः। मृगविष्किरानूपविलेशयानामेतेनैव कल्पेन वस्तयो देयाः। मधुघृतद्विप्रमृतं तुल्योष्णोदकं शतपुष्पार्द्धपलं सैन्धवा क्षयुक्तो वस्तिवृष्यतमो मूत्रकृच्छपित्तवातहरश्च । सद्योघृततैलवसामज्ज वस्तिः। कर्कटेत्यादि। कर्कटस्य रसः चटकाण्डरसयुक्तः समधुघृतशर्करो वस्तिः। इवेत इत्यादि। इत्येते कूर्मादीनामेतदन्तानां वस्तयः परमवृष्याः उच्चटकादिकल्कपकक्षीरेण निरूहदानानन्तरं प्रतिभोजनात् स्त्रीशतगामिनं नरं कुय्युः ॥१८॥ गङ्गाधरः-दशमूलेत्यादि। दशमूलादीन्यकध्य पक्त्वा काथात् पञ्चप्रमृतः मध्वादीनां पश्चानां मिलिखा चतुःप्रसृतसंयुक्तैः शतपुष्पादिकल्कीकृतो लवण युक्तो वस्तिः पादादिगतानिलरोगहरः। मृगेत्यादि । एतेन दशमूल्यादिकल्पेन मृगादीनां मांसरसवस्तयो देयाः। तद् यथा-दशमूलसप्तदशमृगान्यतपमृगस्य गोखराश्वतरेत्यानुरक्तस्य मांसकाथात् पञ्चप्रमृतं मध्वादिचतुःप्रसृतं शतपुष्पादिकल्कयुक्तं लवणयुक्तश्च वस्तिरित्येतत्प्रकारेण च दशमूलविंशतिविष्कि रेषु मयूरस्योक्तखादेकोनविंशतिविष्किरमांसानां काथः, दशमूलंसमरादि. दशान्यतमानूपमांसकाथः, दशमूलचतुईशान्यतमविलेशयमांसकाथः, मध्वादियुक्तः शतपुष्पादिकल्कयुक्तः सलवणो वस्तिरिति । मध्वित्यादि । मधुनः प्रसृतं घृतस्य प्रसृतमिांत द्विप्रमृतं तुल्योष्णोदकं द्विप्रमृतमुष्णजलं शतपुष्पाडेपलं कल्कः सन्धवस्या क्षयुक्तो वस्तिष्यतमादिः।सद्य इत्यादि। सद्यस्कचतुःस्नेहा इत्येते वस्तय इत्यनेन कुर्मादीनामन्यतमेत्यादिनोक्ता वस्तयः। उपटकेत्यादि इक्षुरका कोकि. लाक्षः॥१८॥ चक्रपाणिः-दशमूलेत्यादिको विंशतितमः। मृगविधिकस्यादिना विलेशयान्तेन पष्टिोगाः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601