Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1575
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८०४ चरक-संहिता। [ उत्तरवस्ति सदि मधुकरानाकुटजफलपिप्पलीकल्कं घृततैलगुड़सैन्धयुतो वस्तिबलवर्णशुक्रजननो रसायनश्च ॥ १५ ॥ द्विपञ्चमूलीकुक्कुटरससिद्धं पयः पादशेषं पिप्पलोमधूकमदनरास्नामधुककल्कं शर्करामधुघृतयुक्तं स्त्रीवतिकामानां बलजननो वस्तिः। मयूरमदगुपित्तपक्षपादास्यान्त्रं त्यक्त्वा स्थिरादिभिः पलिकैः सह जले पयसि पत्तवा दोरशेष मदनविदारोपिप्पलोशतकुसुमायष्टीमधुककल्कोकृतं मधुघृतसैन्धवयुक्तं वस्तिं दद्यात् स्त्रीष्वतिप्रसक्तक्षीणेन्द्रियेभ्यो बलवर्णकरः । कल्पश्चैष विष्किरप्रतुदप्रसहाम्बुचरेषु स्यादक्षोरो रोहितादिषु च मत्स्येषु ॥१६॥ शम्पाकसमांसहत्पश्चमूलीकाथसिद्धं पयः शतपुष्पादिकल्कयुक्तो घृतादियुक्तश्च सतित्तिरिस्तित्तिरिमांसरसयुक्त एकः समयूरः मयूरमांसरसयुक्तस्त्रपरो वस्तिबेलादिजननो रसायनश्च ॥१५॥ ___ गङ्गाधरः-द्विपश्चमूलीत्यादि । द्विपश्चमूलीकुक्कुटमासकाथसिद्धं पयः पादशेष पिप्पल्यादिकल्कयुतं शर्करादियुक्तश्च सतित्तिरिः समयरश्च वस्तिः स्त्रीष्वतिकामानां बलजननः। मयूरेत्यादि । मयूरस्य मदगोश्व पित्तपक्षपादास्यान्त्रं विहाय पलिकः स्थिरादिपञ्चमूलः सह जले पयसि समेऽष्टगुणे पक्त्वा क्षीरशेष मदनादिकल्कयुक्तं मधुघृतादियुक्तं सतित्तिरि समयूरश्च वस्तिं दद्यादिति । कल्पश्चष इत्यादि । एषां मयूरमदगुपित्तेत्यादीनां मयूरस्थाने विष्किरादिरसेषु कल्पश्च स्यात् । विष्किरा लावाद्या अष्टो वत्तेकादयो द्वादश चेति विंशतिः । प्रतुदास्तु शतपत्रादयस्त्रिंशत् । प्रसहास्तु एकोनस्त्रिंशत् । जलघरैः सप्तविंशतिः श्वेतादिभिः। रोहितादिषु क्षीरवज मयूरवज्जेश्च कल्पः । तद् यथा। रोहितमत्स्यशिशुमारतिमिङ्गिलशुक्तिशोद्रकुम्भीरचुलुकीमकरमांसरसेषु मयूरवर्ज मदगुपित्तादीनां पूर्ववरस्तिनवधा। इवि विंशतिः॥१६॥ सतित्तिरीत्यादिकैकयोगेन वक्ष्यमाणानामेकोनत्रिंशद वस्तीनां मध्ये वयोदशः। द्विपञ्चमूलीत्यादिकचतुर्दशः। मयूरपित्तपक्षमित्यादिकः पञ्चदशः। कल्पश्चैषेत्यादिनातिदेशेन पञ्चदशाधिक शतमाह- विष्किरैलाववतॊत्यादिनोवैस्तथावर्तकोवर्तिकेत्यादिनोक्तैर्विंशतियोगा भवन्ति । मयूरश्चात विकिरपठितोऽपि पूर्वोक्तरवाह गण्यते । प्रतुदादीनां त्रिंशद् भवन्ति । तथा प्रसहाथ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601