Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्याय
सिद्धिस्थानम् ।
३८०३ . बलामधुकविदारीदर्भमूलमृद्वीकायवैः कषायमाजपयसा पुनः पत्तवा मधुकाक्षकल्कितं समधुघृतसैन्धवं ज्वरात्तेभ्यो वस्तिं दद्यात्। शालपर्णीपृश्निपीगोक्षुरककोलकाश्मयपरूषकवर्जस्सलमधुकपुष्पैरजाक्षीरजलप्रस्थाभ्यां सिद्धः कषायः पिप्पलीमधुकोत्पलकल्कितः सघृतसैन्धवः क्षीणेन्द्रियविषमज्वरकर्षितस्य वस्तिः शस्तः ॥ १४ ॥
स्थिरादिपञ्चमूलीपञ्चपलेन शालिषष्टिकयवगोधूममाषकषायपञ्चप्रसृतेन छागपयः शृतं पादशेषं कुक्कुटाण्डरसमधुघृतशर्करासैन्धवसौवर्चलयुक्तो वस्तिवृष्यतमो बलवर्णजननश्च । यापनावस्तयो द्वादश कल्पश्चैषां शिखिगोनईहंसाण्डरसेषु भवति सतित्तिरिः समयूरः शम्पाकहंसपञ्चमूलीसिद्धं पयः शतकुसुमा
गङ्गाधरः–बलेत्यादि। बलादियवान्तानामष्टगुणे जले पाकात् पादावशेष कषायं छागपयसा समानेन पक्त्वा पयोऽवशिष्टं मधुकाक्षकल्कितं मधुघृतसन्धवयुक्तं ज्वरातैभ्यो वस्ति दद्यात् । शालपर्णीत्यादि। अजाक्षीरजलयोः प्रस्थाभ्यां द्वाभ्यां शालपण्यादीनि पत्त्या पादशेषः कषायः पिप्पल्यादिकल्क युक्तः घृतसन्धवयुक्तश्च क्षीणेन्द्रियादेवे स्तिः ॥१४॥
गङ्गाधरः-स्थिरादीत्यादि। शालपादिपञ्चमूलस्य पञ्चपलानि कल्की. कृत्य माल्यादीनां पश्चानां पश्चकपाया एककास्तमिति पश्च प्रसृत तेन समान छागपयः भृतं पादशेष कुक्कुटाण्डरसादियुक्तो वस्तिष्यतमो बलवणेजननश्च । यापना वस्तयो द्वादश । कल्पश्चषामित्यादि । एषां स्थिरादिपश्चमूलीत्यादीनां कल्पश्च शिखिरसे कुक्कुटरसपरिवर्ते चको गोनईरसे कुक्कुटरसपरिवर्ते चकः गोनौ वृहत् काकः हंसाण्डस्य रसे कुक्कुटरसपरिवर्ते चापर इति दक्षरसे त्रयो वस्तयः। सतित्तिरिः समयरश्चेत्यधिकारः। शम्पाकेत्यादि। मार्गस्यादिको मवमः । बलामधूकेत्यादिको दशमः । अस बलादिकषायस्य क्षीरशेषः पाका कम्यः । शालिपर्णीत्यादिक एकादशः ॥ ३ ॥ १४ ॥
चक्रपाणि:-स्थिरेत्यादिको द्वादशः। कल्पश्चेत्यादिना भतिदेशात् कल्पोऽभिधीयते ।
For Private and Personal Use Only

Page Navigation
1 ... 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601