Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
३८००
चरक-संहिता। उत्तरवस्तिसिद्धिः जाङ्गलरसतुल्यो मधुयुतः ® शतकुसुमामधुककुटजफलरसाञ्जनप्रियङ्कल्कीकृतः ससैन्धवः सुखोष्णो वस्तिः शुक्रमांसाग्निबलजननः क्षीणक्षतकासगुल्मविषमज्वरबध्नकुण्डलोदावर्तकुक्षिशूलमूत्रकृच्छामृगजोविसर्प-प्रवाहिकाकास-शिरोजानूरुजका वस्तिग्रहण्यश्मय॑न्मादार्शः-प्रमेहाध्मान-वातरक्तपित्तश्लेष्मव्याधिहरः सद्योबलजननो रसायनश्चेति ॥६॥
शालपर्णी-पृश्निपर्णी-वृहती-कण्टकारिका-श्वदंष्ट्राः पलिकाः खण्डशः क्लताः क्षीराढ़के पचेत्। पादावशेषकषाययुतं शतकुसुमादिकल्कितं घृततैलसैन्धवमधुयुतं सुखोष्णञ्च निरूहमेकं द्वौ त्रीन् वा दद्यात्। सव्वेषामेष प्रशस्तो विशेषतो ललितसुकुमारस्त्रीविहारक्षीणक्षतोरसां चिरार्शसानामपत्यकामानाच॥१० शेषतु शरावावशेषो रसः क्षीरस्याष्टशरावयुक्तः पुनः पक्तव्यः क्षीरावशेषः काय्यः। स च तुल्यजाङ्गलमांसरसयुक्तः मधुयुतः। शतपुष्पामधुकादीनि कल्कीकृत्य तत्र दत्त्वा सैन्धवश्वानुरूपं दत्त्वा मथितः सुखोष्णो वस्तिः। शुक्रादिननन इत्याघाशीः॥९॥
गङ्गाधरः-शालपर्णीत्यादि। शालपादीनि पञ्च प्रत्येकं पलिकानि खण्डशः कृता क्षीरादके पचेत् । पादशेषकषाययुतं पूर्वोक्तशतकुसुमादिकल्कयुक्तं घृतादियुक्त सुखोष्णं निरूहमेकं द्वौ त्रीन् वा दद्यात्। सर्वेषामेष निरूहः प्रशस्तः स्यात् विशेषतो ललितसुकुमारादीनां शस्तः॥१०॥
चक्रपाणिः-मुस्तेत्यादौ। खण्डशः लसानीति खण्डं खण्ड क्लतानि। जाङ्गलरसमधुघृतः यथोक्तक्षीरकृतकाथइत्यादिकजांगलरस इत्यर्थः। तुल्यं मधुना घृतं यस्मिन् स तुल्यमधुतः। एतेन पूर्व वस्तौ यथानियमितस्नेहमानेन यावद् घृतं देयं भवति तावन्मानं मध्वप्यस देयम् । अस्मिन् पूर्वोक्तवस्तिमानविभागेनैव वस्तिः कल्पयितव्यः। भक्ष क्षीरं कषायस्थाने भवति । शतकुसुमा शतपुष्पा। ससैन्धवमितीषत्सैन्धवम् ॥९ ... • जामकरसतुल्यमधुघृत इति चक्रसम्मतः पाठः।
For Private and Personal Use Only

Page Navigation
1 ... 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601