Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1569
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७९६ चरक-संहिता। [उत्तरवस्तिसिद्धि एयशोविकारादयः। दिवास्वप्नादरोचकाविपाकाग्निनाशस्तैमित्यपाण्डुत्वकण्डूपामादाहच्छद्द रङ्गमईहृत्स्तम्भजाड्यतन्द्रानिद्राप्रसङ्गप्रन्थिजन्म-दौळल्यरक्ताक्षिता-प्रलेपाः भवन्ति। व्यवायादाशुबलनाशोरुसाद-वस्तिशिरोमेदगुदवङ्क्षणोरुस्तम्भ-वृषणजानु । जापादशूल-हृदयनेत्रपीडादशैथिल्य-शुक्रमार्गशोणितागमनकासश्वासरक्तनिष्ठीवन-बलखरावसाद-कटीदौर्बल्यैकाङ्गसर्वाङ्गरोग-मुष्कश्वयथुवातवर्थोमूत्रसङ्ग शुक्रविसर्ग-जाड्यवेपथुवाधिर्यविषादयश्च स्युः। अत्र पाट्यत इव गुदं ताड्यत इव मेढ़मवसीदति गमने वेपते हृदयं पीड्यन्तै सन्धयस्तमः प्रविश्यत इव चेत्येवमष्टाभिरेवैभिरपचाररेते प्रादुर्भवन्त्युपद्रवाः ॥७॥ . तेषां सिद्धिरुच्चैर्भाष्यातिभाष्यजानामभ्यगस्वेदोपनाहधूमपाननस्योपरिभक्तस्नेहपानरसक्षीरादिभिर्वातहरः सर्वविधिमौनश्च। रथक्षोभातिचंक्रमणात्यासनजानां स्नेहस्वेदादि वातहरं कर्म सर्व निदानवर्जितञ्च । अजीर्णाध्यशनजानां निरवशेषभोज्यपदेन विषमाशनमपि लक्ष्यते, तेन दोषजा अनन्नाभिलाषादयः स्युः। दिवास्वप्नादित्यादि । दिवास्वप्नात् श्लेष्मजा अरोचकादयः स्युः । व्यवायादि. त्यादि। अतिव्यवायात् शुक्रक्षयजा आशु बलनाशादयः स्युरिति । अत्राति व्यवायात् क्षयजेषु पाट्यत इव गुदम्, मेढ़ताड्यत इव, गमनेऽवसीदति, हृदयं वेपते, सन्धयः पीड्यन्ते, तमः प्रविश्यत इवेत्येतरष्टाभिरपचाररुपद्रवा एते प्रादुर्भवन्तीति ॥७॥ गङ्गाधरः तेषां सिद्धिरित्यादि । उच्चर्भाष्यादिजानामभ्यङ्गादिभिः सों वातहरो विधिो नश्च सिद्धिः। रथक्षोभादीनां स्नेहस्वेदादि सर्च वातहरं विकारकत स्वाध्यशनस्यासूषितस्योपादानम् । एवं विषमाहिताशनजविकारसमानविकारकारिविषमाशमस्याप्यसूक्षितस्योपादानम् । भवकुष्यत इव छियत इव ॥ ६ ॥ ७॥ ...... For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601