Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घरक-संहिता। [विमीया सिदिर नयनं वाथवा श्रोत्रमतिवृद्धो विनाशयेत् ।। तस्मात् प्रागेव कर्त्तव्या चिकित्सा तु चिकित्सकैः ॥ चतुःस्नेहोत्तमा मात्रा शिरःकायविरेचनम् । नाडीस्वेदो घृतं जीरा वस्तिकम्मोनुवासनम् ॥ उपनाहः शिरोवस्तिदहनं चात्र शस्यते। प्रतिश्याये शिरोरोगे यच्चोद्दिष्टं चिकित्सितम् ॥ ३९ ॥ सन्धारणादजीर्णाय मस्तिष्कं रक्तमारुतौ ।
दुष्टो दूषयतस्तञ्च टुष्टं ताभ्यां विमूर्च्छितम् ॥ कुर्यात्, सोऽद्धावभेदकः। सोऽतिद्धो नयन वा श्रोत्रं वा विनाशयेत् । तत्र चिकित्सामाह-चरित्यादि। चतुःस्नहयोगस्योत्तमा मात्रा शस्यते शिरोविरेचनं काविरेचनं वमनविरेचनम् । यच्च प्रतिश्याये शिरोरोगे चोदिष्टं चिकित्सितं तत् सर्च शस्यते इति ॥३९॥ .. गङ्गाधर-अथ सूवित्तमाह-सन्धारणादित्यादि। मस्तिष्कं मस्तुला ठेदारणिमन्थननिभाम्। भरणिग्युत्थापनस्थानम्, किंवा अग्निकारणेनाग्निरेष लक्ष्यते । चतुझ्नेहस्योत्तमा मात्रा चतुःस्नेहोत्तममात्रा। उत्तमा माता अहोरातपरिणामनीया। जीर्ण दशवर्षस्थितं स्मृतम् । उपनाहं केचिच्छिरोवस्तिभेदमाहुः, यो मस्तिष्क उच्यते। तन्वान्तरे हि मस्तिका उपनाहः शिरोवस्तिप्रकार उक्तः,-"मस्तिकेऽष्टाङ्गलं पट्ट वस्तौ तु द्वारशाङ्ग लम्" इत्यादिना । शिरोवरिखविधानं शालाक्ये ज्ञेयम्, यथा-'द्वादशाङ्ग लविस्तीर्ण वर्मपट्ट शिरःसमम्। भाकबन्धनस्थाने ललाटे घनवेष्टिते। चेलवेणिकया बद्धा माषकरकेन लेपयेत् । ततो यथाव्याधित स्नेह कोष्णं निवेशयेत् । ऊ केशभ्रु वो यावदङ्गलं धारयेच तम्। भावन मासिकाबलेदात् द्वादशाष्टौ षट् वातादिषु । मालासहस्राण्याजो द्वेरकं स्कन्धादि मईयेत् । युक्तस्नेहस्य परमं समाहं तस्य सेवनम् ॥" तथा भाशिरोज्यायतं धर्म करवाष्टाङ्गलमुष्मृितम् ।
नाऽऽवेष्टय शिरोऽधस्तान्माषकल्केन लेपयेत्। निशलस्यापावष्टस्य तैलैः कोष्णः प्रपूरयेत् । भारयेदाइजः शान्तेयाम यामाद मेव वा। शिरोवस्तिः जयस्येष शिरोरोग मरुचवम्" इत्यादि। दहनं वाऽस्येति सन्तान्तरप्रत्ययात् द्वरङ्ग लललाटशङ्खप्रदेशेषु शरकाण्डानिना ज्ञेयम् । बोरिष्ट रिक्तिसितमिति तब वात इति योज्यम् ॥३९॥ .
For Private and Personal Use Only

Page Navigation
1 ... 1535 1536 1537 1538 1539 1540 1541 1542 1543 1544 1545 1546 1547 1548 1549 1550 1551 1552 1553 1554 1555 1556 1557 1558 1559 1560 1561 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601