Book Title: Charak Samhita Part 03
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1564
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११श यायः ] सिद्धिस्थानम्। ३७६३ तत्र श्लोकः। फलकर्मवस्तिषु वरत्वनिश्चये वस्तयो गवादीनाम् । सततान्तराश्चोदिष्टाः फलमात्रायां हितञ्चैषाम् ॥ १७ ॥ इत्यनिवेशकृते तन्त्रे चरकप्रतिसंस्कृते सिद्धिस्थाने फलमात्रासिद्धिर्नामैकादशोऽध्यायः॥ ११ ॥ गङ्गाधरः-अध्यायाथमाह-तत्र श्लोक इति। फलेत्यादि ॥१७॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि ॥ अग्निवेशकृते तन्त्र चरक-प्रतिसंस्कृते। सिद्धिस्थानेऽष्टमेप्राप्ते तस्मिन् हदबलेन तु। प्रतिसंस्कृत एवकादशेऽध्याये प्रयत्नतः। फलमात्रासिद्धाभिधे वैद्यगङ्गाधरेण तु। कृते जल्पकल्पतरौ सिद्धिस्थानेऽष्टमे पुनः। स्कन्धं फलमात्रासिद्धि-जल्पाख्यैकादशी खियम्। शाखा समाप्ता सदद्वद्या अस्याश्छायां श्रयन्तु व ॥११॥ चक्रपाणिः-संग्रहो व्यक्तः ॥ १७ ॥ इति महामहोपाध्यायचरकचतुराननश्रीमञ्चक्रपाणिदत्तविरचितायामायुददीपिकायां घरकतात्पर्यटोकायां सिद्धिस्थानव्याख्यायां फलमानासिद्धिव्याख्या नाम एकादशोऽध्यायः ॥११॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1562 1563 1564 1565 1566 1567 1568 1569 1570 1571 1572 1573 1574 1575 1576 1577 1578 1579 1580 1581 1582 1583 1584 1585 1586 1587 1588 1589 1590 1591 1592 1593 1594 1595 1596 1597 1598 1599 1600 1601